SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविमलसूरिशिष्यश्री-चन्द्रकीर्तिसूरिविरचितं याकिनीमहत्तराधर्मसु नुश्रीहरिभद्रसूरिप्रणीतायाः नन्दिसूत्रवृत्तेः विषमपदटिप्पनकम् ।। ॐ नमो जिनाय ॥ [ पृष्ठ १] पं. २. जयतीति जेतव्यजयेन विजयते। पं. ९. ऐकान्तिक इति नैश्चयिकः । आत्यन्तिक इति अव्यवच्छेदपरः । पं. १२. प्राय इति माषतुषादिभिर्व्यभिचारो मा भूदिति प्रायोग्रहणम् । [पृष्ठ २] 10 पं. ३. यस्येति इश्च अश्च यं तस्य । पं. ४. नन्दन्त्यनयेति समृद्धिमाप्नुवन्ति । पं. १७. आगमतो भावनन्दी(न्दिः), आगमत इति गमनं गमः-परिच्छेदः, आ-सामस्त्येन गम आगमः तस्माद् आगमतः । [पृष्ठ ३] पं. १३. न अज्जावेयव्वा बुद्ध्या, न परिघेत्तव्वा सङ्घट्टने, न परितावेयव्वा क्लमः, न उद्दवेयव्वा विनाश; समेच्च विज्ञाय, खेयनेहिं खेदज्ञैः। पं. २४. इङ्गनेति संज्ञा । 15 - [पृष्ठ७] पं. २४. वेदिका-जलान्तररमणलक्षणा, वेदिका-जलयोरन्तरे यद् रमणं तल्लक्षणा जलवृद्धिलक्षणा वा वेदिका पर्यवसानं मर्यादा वा वेलेति । [पृष्ठ ८] . पं. २१. उज्ज्वलानि सप्रकाशानि । चित्यते-संज्ञायते । [ पृष्ठ ९] पं. ११. समवायाः साधुवृन्दानि। पं. १३. संवरः अम्भसां प्रसवः। पं. १४. उज्झरमिति निर्झरणम् । पं. १७. कुहराणि पर्वतदेशाः। [ पृष्ठ ११] पं. २६. गा. २७. पेयाला विचाराः । [पृष्ठ १२] पं. ९. बोधानां श्रद्धानाम् । चरणपरिग्रहः गुणशब्देन वा । [पृष्ठ १३] पं. १४. फिडियाणं निर्गतानाम् । पं. १८. संघरे सन्धृतः-जीवितः । [पृष्ठ १६] पं. १२. उल्लेऊण आर्द्राकर्तु-जलेन भेत्तुमिति । पं. १३. रविउ त्ति द्रवित [इति] । उल्लो मिन व त्ति 30 आद्रोऽस्म्यहं न वेति । पं. १९. इमो गमो इति प्रकारः । छिड्ड इति बुध्ने, भिन्न इति कण्ठे, खंड इति कण्ठैकदेशे। पं. २२. तावसखउर इति तापसानां भोजनादिनिमित्तं उपकरणविशेषः खउरकठिनकमुच्यते, वंशीपत्रमयं पुटकमिति लक्ष्यते । परिपूर्णग इति सुघरीरचितो नीडविशेषः । पं. २४. कूचिया चरेडिकाः। पं. २६. मुढिओ सङ्कुचिताङ्गः। पं. २९. जियमिति परिचितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy