SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ श्री - श्रीचन्द्र सूरिविनिर्मितं [ पृष्ठ ८२ ] पं. ७. उवासगदसत्ति दशाध्ययनात्मिका उपासक समाचारगोचरा ग्रन्थपद्धतयः । अत्र श्रमणोपासकानामानन्दकामदेवादीनां नगरादीन्याख्यायन्ते । पं. ९. सीलव्वयेत्यादि, शीलवतानि - अणुव्रतानि, गुणाः -गुणत्रतानि, विरमणानि - रागादिविरतयः, प्रत्याख्यानं - नमस्कारसहितादि, पौषधोपवासः - पर्वदिनोपवसनं आहारादित्यागरूपः, एतेषां प्रतिपादनानि - 5 प्रतिपत्तयः तान्याख्यायन्ते । “पडिमाउ” त्ति एकादशोपासक प्रतिमाः कायोत्सर्गा वा । ' उपसर्गाः' देवतादिकृतोपद्रवाः । " पाओवगमणाई” ति पादपोपगमनेनेव यदनशनं तदत्र ग्राह्यम्, न पुनः श्रावकाणां साक्षात् पादपोपगमनप्रतिपत्तिरस्ति, भक्तपरिज्ञयैव तन्मरणाभ्युपगमात् । यदुक्तम् सव्वा विय अजाओ सवे वि हु पढमसंघयणवज्जा | सव्वे वि देसविरया पच्चक्खाणेण उ मरंति ॥१॥ 10 15 25 [ पृष्ठ ८४ ] पं. ४. पण्हावागरणाई इत्यादि । प्रश्नानां च व्याकरणानां च योगात् प्रश्नव्याकरणानि तेष्विति, बहुवचनं बहुत्वात् स्यात् । 'अट्टुत्तरमित्यादि, तत्रा बाहुप्रश्नादिका मन्त्रविद्याः प्रश्नाः । याः पुनर्विधिना जप्यमाना अपृष्टा एव शुभाशुभं कथयन्त्येता अप्रश्नाः । तथा अङ्गुष्टादिप्रश्नभावं तदभावं च प्रतीत्य या विद्याः शुभाशुभं कथयन्ति ताः 'प्रश्नाप्रश्नाः ' उभयरूपा ज्ञेयाः । तथाऽन्ये 'दिव्याः विचित्रा विद्यातिशयाः स्तम्भ स्तोभ-वशीकरण-विद्वेषीकरणोच्चाटनादयः अङ्गष्टक- बाहु-आदर्शकादि20 सम्बन्धिनीभिः प्रश्नविद्याभिः अङ्गुष्टादीनामावेशनात् शुभाशुभं कथ्यते । 'नाग-सुपर्णैः' सह भवनपतिविशेषैः उपलक्षणत्वाद् यक्षादिमिश्र सह साधकस्येति गम्यते ' दिव्याः' तात्त्विकाः 'संवादा:' शुभाशुभगताः संलापा आख्यायन्ते, नागादयोऽवतारिताः स्मृता वा सन्त आगत्य शुभाशुभं कथयन्ति । पं. ९. नवरम् - यद्यपीहाध्ययनानां दशत्वाद् दशैवोदेशनकाला भवन्ति, तथापि वाचनान्तरापेक्षया पञ्चचत्वारिंशदिति सम्भाव्यते इति पणयालीसमित्याद्यविरुद्धम् । पं. २०. फलविवाग इति, फलरूपो विपाकः फलविपाकः स आख्यायते । 30 १६६ 35 [ मरणसमाधि गा. ५४१] पं. २३. अंतगडदशासूत्रं सुगमम् । पं. २५. नवरम् भोगपरि] त्ति वचनाद् भोगविषयः परिभोगः - परित्याग एवोच्यते । [ पृष्ठ ८३ ] पं. ११ . अत्र सव्वाणि अज्झयणाणि जुगवमित्यादि, अध्ययनसमूहात्मको वर्गो यतो युगपदुद्दिश्यते, अतः सर्वा - येक वर्गगतानि युगपदुद्दिश्यन्ते || प्रत्याख्यानं नाम भक्तपरिज्ञोच्यते । भोगा इति पदम्, तत्र “परिहरणा होइ परिभोगो” [ [ पृष्ठ ८५] पं. १७. प्रायो व्यवच्छिम्नमिति, प्रायोग्रहणेन प्रथमानुयोगमात्रस्यास्तित्वं तत्काले सूचयति । [ पृष्ठ ८६ ] पं. २३. उत्तरभेयओ तेयासीतिविहं ति, मूलभेदसप्तसु मध्यादाद्यद्वयस्य प्रत्येकं चतुर्दशभेदत्वात् २८, तृतीयादिशेषभेदपञ्चकस्य प्रत्येकमेकादशभेदत्वात् ५५, सर्वभेदाः ८३ त्र्यशीतिर्भवन्ति । [ पृष्ठ ८७ ] पं. ६. नयचिंताए वित्ति नयचिन्तायामपि । पं. २१. सुत्तं छिन्नं ति अपरनिरपेक्षम् । बावीसाउत्ति छिन्नच्छेदनय २२ अच्छिन्नच्छेदनय२२ त्रिकनय २२ चतुष्कनया २२ भिप्रायतः चतस्रः । [ पृष्ठ ८८ ] पं. २५. सव्वेसिं आयारो तित्थस्स पवत्तणे पढमयाए । सेसाई अंगाई एकारस आणुपुवी || १|| [ आचाराङ्गनि० गा० ८ ] इति सम्पूर्णगाथा । किंतु साठवण तिस्थापनामाश्रित्य निर्युक्तावभिहितं प्रथमत्वम् । अक्षररचनया तु पूर्वं पूर्वाणि रच्यन्ते । Jain Education International For Private Personal Use Only पं. ३०. चउरो www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy