SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीदेववाचकविरचितं नन्दिसूत्रम् । करणादविरोधादित्योघविनेयविषयं तावत् सूत्रम्, न पुनः स एव नियमविधिः, उद्घटितज्ञविनेयानां सकृच्छ्रवण एवाशेषग्रहणदर्शनादलं विस्तरेण ||८७|| " से " मित्यादि तदेतत् श्रुतज्ञानमिति निगमनम् । " से त" मित्यादि, तत् परोक्षमिति निगमनमेव ॥ ॥ नन्द्यध्ययनविवरणं समाप्तम् ॥ यदिहोत्सूत्रमज्ञानाद् व्याख्यातं तद् बहुश्रुतैः । क्षन्तव्यं कस्य सम्मोह छद्मस्थस्य न जायते १ ॥ १ ॥ नन्द्यध्ययनविवरणं कृत्वा यदवाप्तमिह मया पुण्यम् । तेन खलु जीवलोको लभतां जिनशासने नन्दीम् ॥२॥ ॥ कृतिः सिताम्बराचार्यजिन भटपादसेवकस्याऽऽचार्यश्रीहरिभद्रस्येति ॥ ॥ नमः श्रुतदैवतायै भगवत्यै ॥ ग्रन्थाग्रम् २३३६ ॥ ॥ समाप्ता नन्दिटीका ॥ टी० १३ Jain Education International For Private Personal Use Only ९७ 5 www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy