SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ सट्ठिमो उववत्तिविजयज्झाओ-उत्तरद्धं चेव सिद्धि उपपज्जिस्ससि त्ति बूया, सिद्धिभावो ते अणंतरपुरक्खडो ति बूया । भवंति चावि एत्थं गाहाओ गत्ताणि देवजोणीयं उम्मज्जंतो तु पुच्छति । मोक्खेसु वा वि सव्वेसु उम्मढे उत्तमम्मि य ॥ १ ॥ सिद्धो मुत्तो त्ति तिण्णो त्ति णीरयो णिव्वुतो ति य । असंगो केवली बुद्धो असरीरकधासु य ॥ २ ॥ अकम्मो णिप्पयोगो त्ति सद्देसेवंविधेसु य । [...............] सिद्धिभावं पवेदयेदिति ॥ ३ ॥ इति सिद्धोपपत्ती अपुणब्भवा विण्णेया इति ॥ ॥ इति खलु भो ! महापुरिसदिन्नाय अंगविज्जाय उपपत्तीविजयो णामऽज्झायो सट्ठितिमो सम्मत्तो ॥ ६० ॥ णमो भगवतो अरहतो यसवतो महापुरिसस्स महावीरवद्धमाणस्स । णमो भगवतीय महापुरिसदिन्नाय अंगविज्जाय • सहस्सपरिवाराय भगवतीय अरहंतेहि अणंतणाणीहि उवदिट्ठाय अणंतगमसंगहसंजुत्ताय पण्णसमणसुतणाणि-बीजमतिअणुगताय अणंतगमपज्जायाय ॥ णमो अरहंताणं । णमो सिद्धाणं । णमो आयरियाणं । णमो उवज्झायाणं । णमो लोए सव्वसाहूणं ॥ णमो भगवतीए सुतदेवताए ॥ छ ॥ ग्रंथाग्रम् ९००० ॥ छ । 10 ॥ अंगविज्जा[ पइण्णयं] संपुण्णं ॥ १ सिद्धमु त० विना || २ असंसारकधा त० विना ॥ ३ ग्रंथाग्रम् ८८०० ॥ अंगविद्यापुस्तकं समाप्तम् ॥ त० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy