SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २१० अंगविज्जापइण्णयं [तिपंचासइमो उप्पातज्झाओ] 00000000 णमो भगवतो जसवतो महापुरिसस्स महावीरवद्धमाणस्स । अधापुव्वं खलु भो ! महापुरिसदिण्णाय अंगविज्जाय उप्पातणामज्झायो । तं खलु भो ! तमणुर्वक्खस्सामि । तं जधा-उद्धं णाभीय उद्धंभागेसु अन्तलिक्खगतं उप्पायं विज्जा । अधो णाभीयं अधोभागेसु भोम्म उप्पायं बूया । तत्थ अंतलिक्खेसु पुव्वाधारितेसु उप्पातेसु परिमंडलगतेसु 5चंदा-ऽऽदिच्चगतं उप्पायं ब्रूया । कण्हेसु धूमकेतु-राहुगतं उप्पायं बूया । दीहेसु बहस्सतिगतं उप्पायं बूया । अंतरेसु धूमकेतु-सुक्क-बुधगतं उप्पायं बूया । सुद्धसुक्केसु सुक्कगतं उप्पायं बूया । दसणीयेसु बुधगयं उप्पायं बूया । किलिडेसु धूमकेतुगतं उप्पायं बूया । 4 मैदेसु सणिच्छरगतं उप्पायं बूया । - थावरेसु बुध-सणिचर-बहस्सतिगतं उप्पायं बूया । चलेसु सुक्कमालोहित-धूमकेतु-राहुगतं उप्पातं बूया । अग्गेयेसु आदिच्चगतं, [उप्पायं बूया] । लोहितंके उक्कागतं उप्पायं बूया । कण्हेसु रत्तिगतं उप्पायं बूया । संधिसु संझागयं उप्पायं बूया । सुक्केसु आदिमूलीयेसु पुव्वण्हगतं 10 उप्पायं बूया । सुक्केसु मज्झिमविगाढेसु अद्धरत्तगतं उप्पायं बूया । सुक्केसु अंतेसु अवरण्हगतं उप्पायं बूया । कण्हेसु आदिमूलीयेसु पदोसगतं उप्पायं बूया । कण्हेसु मज्झिमविगाढेसु अद्धरत्तगतं उप्पायं बूया । कण्हेसु अंतेसु पच्चूसगतं उप्पायं बूया । अब्भंतरेसु अब्भंतरमग्गगतं उप्पायं बूया । बाहिरब्भंतरेसु सामेसु य मज्झिमवीधीगतं उप्पायं बूया । बाहिरेसु वेस्साणरपधगतं उप्पायं [बूया] । पुरथिमेसु पुरत्थिमायं दिसायं उप्पायं बूया । दक्खिणेसु गत्तेसु दक्खिणायं दिसायं उप्पायं बूया । पच्छिमेसु गत्तेसु पच्छिमायं दिसायं उप्पायं बूया । वामेसु गत्तेसु उत्तरायं दिसायं उप्पायं बूया । 15 णिद्धेसु उवरिट्ठिमेसु मेघगतं उप्पायं बूया । चलेसु पभागतेसु य विज्जुगतं उप्पायं बूया । फरुसेसु पंसुवुट्ठिगतं उप्पायं बूया । कण्हेसु धूमकोपेतं रत्तिगतं उप्पायं बूया । अग्गेयेसु दिसादाहगतं उप्पायं बूया । णिद्धेसु चलेसु वुट्ठिगतं उप्पायं बूया । णिद्धेसु चलेसु रत्तेसु य मंस-सोणितवुट्ठिगतं उप्पायं बूया । एवं पडिरूवोवलद्धीहि पत्तेकसो पत्तेकसो वुट्ठिउप्पाता तेल्ल-घत-दुद्ध-वसा-विच्छिक-सप्प-परिसप्प-कीङ-किविल्लगते वा उवलद्धव्वा भवंति । इति अंतलिक्खगता उप्पाता वक्खाता भवंति । 20 तत्थ भोम्मा उप्पाया भवंति माणुसा चतुप्पदा परिसप्पगता मच्छगता खुड्डसिरीसिवगता वणप्फतिगता गिरिणदि णगगता आयतण-उवकरण-सयणा-ऽऽसण-जाण-वाहण-भायणगता चेव भवंति । तत्थ केस-मंसु-लोमगते वणप्फतिगतं उप्पायं बूया । तत्थ अपत्ते काले पाणे वा भोयणे वा आभरणे वा हसिते वा भणिते वा गीते वा णट्टे वा वादिते वा अप्पत्तकाले पेक्खितम्मि वा चउप्पदे वा परिसप्पे वा सप्पे वा खुडुसिरीसिवे वा आहारे वा दंसणे वा पयाणे वा अपत्तकाले पुष्फ-फले उप्पातं बूया । तत्थ वणप्फतीसु एतेसु चेव अतिवत्तकालेसु एतेसु 25 चेव पुव्वदिद्वेसु पडिरूवेसु अतिवत्तकाले वणप्फतीगतं बूया । तत्थ पाण-भोयण-वत्था-ऽऽभरण-सयणा-ऽऽसण पुष्फ-फल-धण्ण-प्पकरण-विविधविवरीयदंसणे विगताभिरामे वा अभूतपुव्वपुप्फ-फलपादुब्भावे विगतरूववणप्फती उप्पायं बूया । तत्थ उद्धं गीवाय सिरोमुहामासे अंजलिकरणे एकंसाधारणे उप्पायणोमुंचणे णमोक्कार-वंदित-पूतियछत्त-भिंगार-लाउल्लोयिक-वासण-कडग-लोमहत्थ-उस्सय-समाय-महाभागगते चेव देवतागतं गहगतं उप्पायं ब्रूया । दढेसु पव्वत-गाम-दुग्ग-णगरगतं बूया । संखतेसु गामगतं उप्पायं बूया । अब्भंतरेसु वित्थडेसु णगरगतं उप्पातं बूया । 30 4G बाहिरेसु वित्थडेसु जणपदगयं उप्पायं बूया । उत्तमेसु उण्णएसु य पव्वतगयं उप्पायं बूया । दीहेसु णिद्धेसु य णदीगतं उप्पातं बूया । णिद्धेसु परिक्खेवेसु य समुद्दगतं उप्पायं बूया । G निद्धेसु सण्णिरुद्धेसु कूवगयं उप्पायं बूया । ॐ चलेसु पाणजोणीगते 6 सव्वपाणजोणीगए क सव्वपाणजोणीउवकरणे चेव पाणजोणीगतं बूया । १ "प्यायणा णामा हं० त० ॥ २ 'वक्खाइस्सा सं ३ पु० । वक्खयिस्सा सि० ॥ ३ 40 एतच्चिह्नान्तर्गतः पाठः हं० त० नास्ति ॥ ४ 'करणे एकंसाकरणे उपाहणोधुवणे णमो सि० । "करणे उपायणोउंधणे णमो हं० त० ॥ ५-६-७ हस्तचिह्नान्तर्गतः पाठः हं० त० एव वर्त्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy