SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ १८२ अंगविज्जापइण्णय बूया । तत्थ मज्झिमाणंतरकायेसु गहणेसु सव्वगुम्मगए य गुम्मफलं बूया । तत्थ पच्चवरकायेसु उपग्गहणेसु सव्वछुभतणोपलद्धीयं च छुभगतं बूया ।। - तत्थ जधुत्ताहिं धण्णोपलद्धीहिं फलोपलद्धीहि य भक्खोपलद्धीओ उपलद्धव्वाओ भवंति । तत्थ पिट्ठगते चुण्णगते य तप्पणा बदरचुण्णं वा विक्कसं वा चुण्णं वा उवलद्धव्वा भवंति । तत्थ भक्खगते पकिण्णगते य कलायभज्जियं वा 5मुग्गभज्जियं वा जवभज्जियं वा गोधूमभज्जियं वा सालिभज्जियं वा तिलभज्जियं वा एवमादीणि भज्जितकाणि बूया । तत्थ भक्खगतं चउविधमाधारये-गुलगतं लवणगतं अगोलीयं लवणमिति । तत्थ लवणगतं दुविधं-अग्गेयं च अणग्गेयं च । [तत्थ] अणग्गेयं सामुदं वा सेंधवं वा सोवच्चलं वा पंसुखारे वा । तत्थ अग्गेयाणि जवखारो वा सोवच्चिका वा पिप्पली वा खारलवणं वा बूया । . तत्थ सव्वगुलगते सक्करं वा मच्छंडिकं वा गुलेण वा गुलगतं जधुत्ताहि [उवलद्धीहिं] उवलद्धव्वाणि भवंति । 10 तत्श वट्टेण सव्ववट्टपडिरूवगते य मोदका वा पेंडिका वा पप्पडे वा मोरेंडकाणि वा सालाकालिकं वा अंबट्टिकं वा एवमादीकाणि वट्टाणि उवलद्धव्वाणि भवंति । तत्थ पुधूसु वित्थडेसु सव्ववित्थतपडिरूवगते य पोवलिकं वा वोक्कितकं वा पोवलके वा पप्पडे वा सक्कुलिकाओ वा पूंपे वा फेणके वा अक्खपूपे वा अपडिहते वा पवितल्लके वा वेलातिको वा पत्तभज्जिताणि वा उल्लोपिको वा सिद्धत्थिका वा बीयकाणि वा उक्कारिका वा मेंडिल्लका वा एवमादीकाणि बूया । तत्थ दीहेसु दीहसक्कुलिकं वा खारवट्टिका वा खोडके वा दीवालिकाणि वा दसीरिका वा भिसकंटकं वा 15 मत्थतकं वा, जाणि वऽण्णाणि एवमादीणि बूया । तत्थ गुलोपलद्धीयं गोलिकं बूया । लोणोपलद्धीयं लोणितकं बूया । [भक्खोपलद्धीयं] भक्खगतं बूया । आधायणेणं अलवणमगोलिकं बूया । इति भक्खगयं । तत्थ लेज्झगते पुव्वाधारिते लेज्झगतं दुविधमाधारये-पाणजोणीगतं मूलजोणीगतं चेति । तत्थ जधुत्ताहिं पाणजोणीयं उवलद्धव्वाण पाणजोणीगतं लेज्झगतं उवलद्धव्वं भवति । तत्थ लेझं वा पाणजोणीगयं घयं नवणीयं वसा मधु ति यधुत्ताहिं उक्लद्धीहि उवलद्धव्वं । इति पाणजोणीगतं लेझं । तत्थ जधुत्तायं मूलजोणीयं उवलद्धीयं मूलजोणीगतं 20 लेझं उवलद्धव्वं भवति । तत्थ मूलजोणीगते लेज्झे पुव्वाधारिते फाणितं वा कक्कबं वा तिलक्खली वा पलालं वा तंबारागो वा लेज्झचुण्णं वा बूया । तत्थ गुलोवलद्धीयं कक्कबं वा फाणितं वा उवलद्धयं भवति । तिलोवलद्धीयं पललं वा तिलक्खली वा उवलद्धव्वा । एवं कटुकेसु रागलेज्झा उवलद्धव्वा भवति । इति भोयणं भक्खं लेझं पाणं चउव्विहमवि समणुगंतव्वं भवति ॥ ॥ इति भोयणो नामाज्झायो चत्तालीसइमो सम्मत्तो ॥ ४० ॥ छ । [ एगचत्तालीसइमो वरियगंडियज्झाओ] 25 णमो भगवतो महावीरवद्धमाणस्स । णमो भगवतो जसवतो महापरिसस्स महावीरवद्धमाणस्स । अहापव्वं खल भो ! महापुरिसदिण्णाय अंगविज्जाय वरियगंडिया नाम अरहस्समज्झायं । तं खलु भो ! तमणुवक्खस्सामो । तं जधा-तत्थ रतं ण रतं ति पुवर्माधारयितव्वं भवति । तत्थ अभंतरामासे णिद्धामासे छिद्दामासे अतिमासे सव्वपारगते भीते ण रतं ति बूया । तत्थ बज्झामासे चलामासे लुक्खामासे च ण रतं ति बूया । तत्थ सव्वअब्भंतरगते १ मोरंड' हं० त० ॥ २ पोवलिवे वा हं० त० विना ॥ ३ पूणफेणके हं० त० विना ॥ ४ वेल्लातिकाओ वा पउभज्जियाणि वा उल्लोपिकाओ वा हं० त० ॥ ५ मंडल्लिका हं० त० विना ॥ ६ व दीवलि हं० त० विना ॥ ७ मच्छत्तकं हं० त० ॥ ८ अहायणेणं हं० त० ॥ ९ णामाध्यायो हं० त० विना ॥ १० यसवओ हं० त० ॥ ११ “स्सामि हं० त० ॥ १२ "माहारयियव्वं हं० त० ॥ १३ व्वसंपार' हं. तू० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy