SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ सत्ताणि बे सत्तराणि ] णवमो अंगमणी णाम अज्झाओ सत्त सुकुमाला १९५ चत्तारि दारुणा १९६ पंच मउक्का १९७ चत्तारि पत्थीणा १९८ छप्पण्णं सोहा १९९ चउवीसं खरा २०० दस कुडिला २०१ दस उज्जुका २०२ छत्तीसं चंडाणता २०३ छ आयता २०४ चत्तारि आययमुद्दिता २०५ वीसं दिव्वा २०६ चोद्दस माणुसा २०७ चोद्दस तिरक्खजोणिका २०८ दस णेरड्या २०९ पण्णत्तरि (पंचणउति) रुद्दा २१० दुवे सोम्मा २११ बावीसं मितुभागा २१२ दुवे पुत्तेया २१३ दुवे कण्णेया २१४ चत्तारि थीभागा २१५ दुवे जुवतेया २१६ छव्वीसं दुग्गथाणा २१७ बारस (चोद्दस) तंबा २१८ चत्तारि रोगमणा २१९ छ प्पूतियं २२० 5 छ च्चपला २२१ सत्त अचपला २२२ चत्तारि गोज्झा २२३ पंच उत्ताणुम्मथका २२४ दस (बारस) तता २२५ दस मता २२६ बारस (एक्कारस) महंतकाई २२७ अट्ठावीसं सूयी (सुयी) २२८ दस किलिट्ठा २२९ पण्णत्तरं वराई २३० पण्णत्तर णायकाई २३१ पण्णत्तर अणायकाई २३२ पण्णासं (अट्ठावण्णं) णीयाई २३३ पण्णत्तरं णिरत्थकाई २३४ पण्णासं अण्णजणाई २३५ सोलस अंबराइं (अंतराइं) २३६ एक्कारस सूराइं २३७ तिण्णि भीरूणि २३८ पण्णासं एक्ककाणि २३९ पणुवीसं बिकाणि २४० दस तिकाणि २४१ अट्ठ चतुक्काणि २४२ छ पंचकाणि २४३ छक्कए ठिआमासे 10 २४४ सत्तए ठिआमासे २४५ अट्ठए ठिआमासे २४६ णवके ठिआमासे २४७ दसके ठिआमासे २४८ बे पण्णरसवग्गा २४९ बे बीसतिवग्गा २५० बे पणुवीसतिवग्गा २५१ बे तीसतिवग्गा २५२ बे पणतीसतिवग्गा २५३ बे चत्तालीसतिवग्गा २५४ बे पणतालीसतिवग्गा २५५ बे पंचासतिवग्गा २५६ 6 बे पंचपंचासतिवग्गा के २५७ बे सट्ठिवग्गा २५८ बे पंचसट्ठिवग्गा २५९ बे सत्तरिवग्गा २६० बे पंचसत्तरिवग्गा २६१ बे असीतिवग्गा २६२ बे पंचासीतिवग्गा २६३ बे णवुतिवग्गा २६४ बे पंचणवुतिवग्गा २६५ एगे सतवग्गे २६६ एगे सहस्सवग्गे २६७ एगे सतसहस्सवग्गे 15 २६८ Do एगे कोडिवग्गे २६९ एगे अपरिमिते २७० । इति खलु भो ! इमस्स मणिणो पुरिसस्स सतसाहस्स सहस्सक्खस्स बहुसहस्सदारस्स सतसहस्समुहस्स अपरिमियस्स अपरिमिताणुगमणस्स अणंतपारस्स अणंतवेयाकरणस्स आगमणविधिविसेसेणं १ वंदितविधिविसेसेणं २ ठितविधिविसेसेणं ३ उपविट्ठविधिविसेसेणं ४ पल्लत्थिकाविधिविसेसेणं ५ अपस्सयविधिविसेसेणं ६ विपेक्खितविधिविसेसेणं ७ हसितविधिविसेसेणं ८ आमासविधिविसेसेणं ९ सेवितविधिविसेसेणं १० संलावितविधिविसेसेणं ११ 20 पुच्छितविधिविसेसेणं १२ हिता-ऽहिताणं अत्थाणं अणागत-वत्तमाणा-ऽतीताणं अधभूतत्थवेयाकरणाणं उक्करिसाऽवकरिसा विण्णातव्वा भवंति ॥ ॥ मणिसुत्तं सम्मत्तं संताणि बे सत्तराणि २७० ॥ छ । __ [१ पण्णत्तरि पुण्णामाणि] ॥ णमो भगवतो महतिमहावीरवद्धमाणाय ॥ पण्णत्तरं तु पुण्णामा पवक्खामऽणुपुव्वसो । सिखंडो १ मत्थको २ सीसं ३ तधा सीमंतको ४ भवे ॥ १ ॥ संखा ६ ललाटं ७ अच्छीणि ९ अवंगा ११ कणवीरका १३ । कण्णा १५ गंडा १७ कवोला य १९ उभयो कण्णपुत्तका २१ ।। २ ॥ १ रोगमणा २१९ छ च्चपला २२० सत्त अचपला २२१ चत्तारि गोज्झा २२२ छ प्पूतियं २२३ पंच उत्ताणुम्मथका २२४ दस तता २२५ दस मता २२६ अट्ठावीसं सूयी २२७ दस किलिट्ठा २२८ पण्णत्तरं वराई २२९ पण्णत्तरं णायकाई २३० पण्णत्तरि अणायकाणि २३१ बारस महंतकाई २३२ पण्णासं पीयाई २३३ पण्णासं अण्णजणाई २३४ पण्णत्तर णिरत्थकाई २३५ सोलस अंबराई २३६ इति क्रमेण सर्वासु प्रतिषु पाठो वर्त्तते । अत्र हं० त० आदर्शयोः रोगमणा स्थाने रोमगणा इति पाठो वर्तते, तथा बारस महंतकाई इति पाठो हं० त० एव वर्तते ॥ २ अण्णेयाणि इति नामान्तरमस्य ॥ ३ सताणि चेव सत्त' हं० त० ॥ ४ गंडो सप्र० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy