SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ अंगविज्जापइण्णयं [मणीसुत्तं दुवे गंततालुगवण्णपडिभागा ६१ दुवे मेयकवण्णपडिभागा ६२ ठिआमासे पंडुवण्णपडिभागा ६३ ठिआमासे मणोसिलवण्णपडिभागा ६४ ठिआमासे हरितालवण्णपडिभागा ६५ ठिआमासे हिंगुलकवण्णपडिभागा ६६ ठिआमासे सुज्जुग्ममवण्णपडिभागा ६७ ठिआमासे असितवण्णपडिभागा ६८ ठिआमासे कोरेंटवण्णपडिभागा ६९ ठिआमासे चित्तवण्णपडिभागा ७० ठिआमासे णिद्धवण्णपडिभागा ७१ ठिआमासे लुक्खवण्णपडिभागा ७२ ठिआमासे 5णिद्धलुक्खवण्णपडिभागा ७३ दस णिद्धा ७४ दस णिद्धणिद्धा ७५ दस लुक्खा ७६ दस लुक्खलुक्खा ७७ दस लुक्खणिद्धा ७८ दस णिद्धलुक्खा ७९ दस आहारा ८० [दस णीहारा ८१] दस आहाराहारा ८२ दस [आहार]णीहारा ८३ दस णीहाराहारा ८४ [दस णीहारणीहारा ८५] सोलस पुरच्छिमा ८६ सोलस पच्चत्थिमा ८७ सत्तरस दक्खिणा ८८ सत्तरस उत्तरा ८९ सत्तरस दक्खिणपुरथिमा ९० सत्तरस दक्खिणपच्चत्थिमा ९१ सत्तरस उत्तरपच्चत्थिमा ९२ सत्तरस उत्तरपुरस्थिमा ९३ दुवालस उद्धभागा ९४ तेरस अधोभागा ९५ पण्णासं पसण्णा ९६ पण्णासं अप्पसण्णा 10९७ पण्णासं अपसण्णअपसण्णा ९८ पण्णासं पसण्णअप्पसण्णा ९९ सोलस वामा पाणहरा १०० सोलस वामा धणहरा १०१ अट्ठापण्णं वामा सोवद्दवा १०२ तीसं संखावामा १०३ एक्कारस सिवा १०४ एक्कारस थूला १०५ णव उवथूला १०६ पणुवीसं जुत्तोपचया १०७ वीसं अप्पोपचया १०८ वीसं णातिकिसा १०९ सत्तरस किसा ११० एक्कारस परंपरकिसा १११ छेव्वीसं दिग्घा ११२ छव्वीसं दिग्घा जुत्तप्पमाणा ११३ सोलस हस्सा किंचि दिग्घा ११४ सोलस हस्सा ११५ बारस (दस) परिमंडला ११६ चोद्दस करणमंडला ११७ वीसं वट्टा ११८ बारस पुधुला ११९ एक्कत्तालीसं चउरंसा 15 १२० बे तंसा १२१ पंच काया १२२ सत्तावीसं तणू १२३ एक्कवीसं G परंपरतणू हा १२४ दुवे अणू १२५ एक्के परमाणू १२६ पंच हिदयाणि १२७ पंच ग्गहणाणि १२८ पंच उवग्गहणाणि १२९ छप्पण्णं रमणीयाणि १३० बारस आकासा १३१ छप्पण्णं दहरचलणा १३२ छप्पण्णं दहरथावरेज्जा १३३ दस इस्सरा १३४ दस अणिस्सरा १३५ चोद्दस इस्सरभूता १३६ पण्णासं पेस्सा १३७ पण्णासं पेस्सभूया १३८ छव्वीसं पिया १३९ छव्वीसं अप्पिया १४० छव्वीसं अवत्थिया १४१ बारस पुढविकाइया १४२ दस आयुक्काइकाणि १४३ दस अगणिक्काइकाणि १४४ बारस 20 वायुक्काइकाणि १४५ दस वणप्फइकाइकाणि १४६ वीसं जंगमाणि १४७ तेवीसं (तेत्तीस) आतिमूलिकाणि १४८ तेत्तीसं मज्झविगाढाणि १४९ तेत्तीसं अंता १५० पण्णासं मुदिता १५१ पण्णासं दीणा १५२ वीसं तिक्खा १५३ पण्णत्तरि उवद्दुता १५४ पन्नतरि वापण्णा १५५ [दुवे] दुग्गंधा १५६ दुवे सुगंधा १५७ णव बुद्धीरमणा १५८ चत्तारि अबुद्धीरमणा १५९ एक्कारस महापरिग्गहा १६० चत्तारि अप्पपरिग्गहा १६१ एकूणवीसं बद्धा १६२ सत्तावीसं मोक्खा १६३ पण्णासं सका १६४ पण्णासं परक्का १६५ पण्णासं सकपरक्का १६६ दुवे सद्देया १६७ दुवे रूवेया १६८ 25 दुवे गंधेया १६९ एक्का रसेज्जा १७० दुवे फासेया १७१ एक्के मणेये १७२ चत्तारि वातमणा १७३ दुवे सद्दमणा १७४ दस जम्मणा १७५ दस अग्गेया १७६ दस जण्णेया १७७ दुवे दंसणिया १७८ दुवे अदंसणिया १७९ दस थला १८० पंच (बारस) णिण्णा १८१ णव गंभीरा १८२ णव परिणिण्णगंभीरा १८३ पण्णरस विसमा १८४ चोद्दस उण्णता १८५ बारस समा १८६ दस अण्हा १८७ दस सीतला १८८ देस आवुणेया १८९ चउरासीतिं पुण्णा १९० पण्णत्तर तुच्छा १९१ ० एकूणवीसं विवरा १९२० एकूणवीसं अविवरा १९३ अट्ठावीसं (अट्ठ) वियडसंवुडा १९४ १ गयतालु हं० त० ॥ २-३-४ चतुरस्रकोष्ठकगत उपयुक्तोऽपि पाठः प्रतिषु नास्ति ॥ ५-६ छत्तीसं हं० त० ॥ ७ हस्तचिह्रान्तर्गतः पाठः हं० त० एव वर्तते । परमतणू इति नामान्तरमस्य ॥ ८ Do एतच्चिान्तर्गतः पाठः हं० त० नास्ति ॥ ९ मज्झत्थाणि इति नामान्तरमस्य ॥ १० वीसं पावसजंगमाणि सं ३ पु० । वीसं पारसजंगमा सि० ॥ ११ 'त्तरि वापण्णा १५५ पण्णत्तरं दुग्गंधा हं० त० । त्तरि वा दुग्गंधा सं३ पु० सि० ॥ १२ दंसणीया इति नामान्तरमस्य ॥ १३ वत्तमाणा हं० त० ॥ १४ वण्णेया इति नामान्तरमस्य ॥ १५ यद्यप्यत्र सर्वास्वपि प्रतिषु दस आवुणेया इति पाठस्थाने दस अपस्सया दस वानेया इति द्वारद्धयात्मक एव पाठो वर्त्तते, तथापि ग्रन्थकृत्प्रतिज्ञातद्वारसंख्यामध्ये एकद्वाराधिक्यभावाद् अग्रे क्रियमाणद्वारव्यावर्णनानुसारेणात्र मया पाठपरावृत्तिर्विहिताऽस्ति ॥ १६ < एतच्चिान्तर्गतः पाठो हं० त० नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy