SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ णवमो अंगमणी णाम अज्झाओ [णवमो अंगमणी णाम अज्झाओ] नमो अरहंताणं सर्वज्ञानाम्, नमो सर्वसिद्धानां विसुद्धसर्वकर्मणाम्, णमो चोद्दसपुव्वीणं विदितपरमत्थाणं, णमो सव्वसाहूणं सर्वशास्त्रसूत्र-भाष्यप्रवचनपारगानाम्, णमो अणगारसुविहिताणं महातवस्सीणं, णमो सव्वजाणाणं सव्वजीतसंसयाणं, णमो पण्णाधिगाणं सव्वत्थीभावप्पदेसदंसकाणं, णमो अट्ठण्हं महाणिमित्ताणं णवंगस्स य बहुसच्चस्स । णमो भगवतो जसवतो महापुरुसस्स महावीरवद्धमाणस्स । णमो भगवतीय अंगविज्जाय महाभागाय महापुरुसदिण्णाय । 5 अंधातो भगवतीय महापुरुसदिण्णाय अंगमणी णामऽज्झायो तमणुवक्खाइस्सामि । तं जधा मणी खलु अयं पुरुसो सतसाहो सहस्सक्खो सहस्सदारो सयसहस्समुहो अपरिमितो अपरिमिताणुगमणो अणंतमपारो अणंतवइयाकरणो । ताणि य सुयीकम्मोवयारेणं अरहंतभत्तिपूयाय विज्जाय नमस्कारेण आयरिय-गुरु-देवतसुस्सूसाय अहरहं सण्णाभिणिवेसेणं अरहस्स चिंताय आधात्मचिंताय अणण्णमणताय तव-णियम-सीलतायतविज्जोपसेवाय अत्थविणिच्छयणिरताय गहण-धारण-विमरिसोवयोगताय । लोकहितयमंगविज्जामणि समासज्ज हि णरो अदेवो 10 देवदिव्वचक्खु-माणसो अधवा अजिणो जिणो विवे सुविसुद्धभावदंसी भवति, हिता-ऽहिताणं अत्थाणं अणागताऽतीत–वट्टमाणाणं अत्थभूयत्थवेयाकरणाणं विन्नाया भवति । तस्स खलु भो ! इमस्स मणिणो पुरिसस्स सतसाहस्स < संहस्स 20 क्खस्स बहुसतसहस्सदारस्स सतसहस्समुहस्स अपरिमितस्स अपरिमिताणुगमणस्स अणंतमवारस्स अणंतवेयाकरणस्स पण्णत्तरि पुण्णामाणि भवंति १ पण्णत्तरि त्थीणामाणि २ अट्ठावण्णं णपुंसकाणि ३ सत्तरस दक्खिणाणि ४ सत्तरस वामाणि ५ सत्तरस मज्झिमाणि ६ अट्ठावीसं दढाणि ७ अट्ठावीसं चलाणि ८ सोलस अतिवत्ताणि ९ सोलस 15 वत्तमाणाणि १० सोलस अणागताणि ११ पण्णासं अब्भंतराणि १२ पण्णासं अब्भंतरअब्भंतराणि १३ पण्णासं बाहिरब्भंतराणि १४ पण्णासं अब्भंतरबाहिराणि १५ पण्णासं बाहिराणि १६ पण्णासं बाहिरबाहिराणि १७ पण्णासं ओवाताणि १८ पण्णासं ओवातसामाणि १९ पण्णासं सामाणि २० पण्णासं सामकण्हाणि २१ पण्णासं कण्हाणि २२ पण्णासं अव्वोआताणि २३ पण्णासं अतिकण्हाणि २४ वीसं उत्तमाणि २५ चोद्दस (बारस) मज्झिमाणि २६ चोद्दस मज्झिमाणंतराणि २७ दस जहण्णाणि २८ दुवे उत्तिममज्झिमसाधारणाणि २९ दुवे मज्झिममज्झिमसाधारणाणि ३० दुवे मज्झिममज्झिमाणंतरसाधारणाणि 200 ३१ दुवे मज्झिमाणंतर < जहण्ण - साधारणाणि ३२ दस बालेयाणि ३३ चोद्दस जोव्वणत्थाणि ३४ चोद्दस मज्झिमवयाणि ३५ वीसं महव्वताणि ३६ दुवे बालजोव्वणत्थसाधारणाणि ३७ दुवे जोव्वणत्थमज्झिमवयसाधारणाणि ३८ दुवे मज्झिमवय 2 महव्वय > साधारणाणि ३९ वीसं बंभेज्जाणि ४० चोद्दस खत्तेज्जाणि ४१ चोद्दस वेसेज्जाणि ४२ दस सुद्देज्जाणि ४३ दुवे बंभखत्तेज्जाणि ४४ दुवे खत्तेज्जवेसेज्जाणि ४५ दुवे वेसेज्जसुद्देज्जाणि ४६ आयुप्पमाणे वस्ससतप्पमाणाणि वीसं ४७ पण्णत्तरिवस्सप्पमाणाणि चोद्दस ४८ पंचासवस्सप्पमाणाणि चोद्दस ४९ पणुवीसवस्सप्पमाणाणि 25 दस ५० दुवे पणुवीसपण्णासवस्ससाधारणाणि ५१ दुवे पण्णासपण्णत्तरिवस्ससाधारणाणि ५२ दुवे पण्णत्तरिवस्ससतसाधारणाणि ५३ बावत्तरि सुक्कवण्णपडिभागा ५४ तिण्णि पीतवण्णपडिभागा ५५ पण्णरस रत्तवण्णपडिभागा ५६ वीसं णीलवण्णपडिभागा ५७ अट्ठारस हरितवण्णपडिभागा ५८ दस कण्हवण्णपडिभागा ५९ तिण्णि पंडुवण्णपडिभागा ६० १ अरिहं हं० त० सि० ॥ २ सव्वजणाणं सं ३ पु० । सव्वजिणाणं सि० ॥ ३ बहुसुव्वस्स हं० त० विना ।। ४ यसवतो हं० त० ॥ ५-६ पुरिस हं० त० सि० ॥ ७ अहाओ भग' हं० ॥ ८ पुरिस' हं० त० सि० ।। ९ सहस्सुद्धारो हं० त० । १० नमोक्कारेण सि० ॥ ११ अहाचिंताय हं० त० ॥ १२ विय विसुद्ध हं० त० । विव सुद्ध सि० ॥ १३ त्र्यसचिह्नमध्यगतं पदं हं० त० नास्ति ॥ १४ यद्यप्यत्र सर्वासु हस्तप्रतिषु पण्णासं अब्भंतरअब्भंतराणि १३ पण्णासं बाहिराणि १४ पण्णासं बाहिरबाहिराणि १५ पण्णासं बाहिरब्भंतराणि १६ पण्णासं अब्भंतरबाहिराणि १७ पण्णासं उवाताणि इतिरूप: पाठ उपलभ्यते, किञ्चाग्रे ग्रन्थकृव्याख्यास्यमानक्रमाननुसारित्वादेतत्पाठस्य ग्रन्थकृव्यावर्णनाक्रममनुसृत्य मया मूले पाठपरावृत्तिर्विहिताऽस्तीति ।। १५ त्रयोविंशतिचतुर्विंशतिद्वारयोर्व्याख्यानपटलं ग्रन्थमध्ये नास्ति । किञ्च-एतदध्यायप्रान्ते द्वारनामसंग्रहनिर्देशान्तरेतद्वारनामनिर्देशो दृश्यत इति ॥ १६ व्यस्त्रचिह्नगतं पदं ह० त० नास्ति ॥ १७ बालजणो हं० त० सि० ॥ १८ मज्झिमाणि हं० त० ॥ १९ व्यस्रचिह्नमध्यगतः पाठः हं० त० नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001439
Book TitleAngavijja
Original Sutra AuthorN/A
AuthorPunyavijay, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year2000
Total Pages470
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Jyotish, & agam_anykaalin
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy