SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ आचाराङ्ग प्रा. अपरिनाता भवन्ति । शु. अपरिन्नाया भवन्ति, आ. अपरिण्णाता भवंति (१६) जै. अपरिण्णाता भवंति । म. अपरिण्णाता भवंति । [ २१८ ] एत्थ एत्थ एत्थ ३२. एत्थ एत्थ के. आर. चन्द्र सत्थं असमारम्भमाणस्स इच्चेते सत्थं असमारभमाणस्स इच्चेए सत्थं असमारभमाणस्स इच्चेते सत्थं असमारंभमाणस्स इच्चेते सत्थं असमारभमाणस्स इच्चेते प्रा. आरम्भा परिन्नात्ता भवन्ति । १७. शु. आरम्भा परिन्नाया भवन्ति । आ. आरंभा परिणतभवंति । जै. आरंभा परिण म. आरंभा परिण तं परित्राय मेधावी नेव तं परिन्नाय मेहावी ने'व परिणाय मेहावी नेव परिण्णाय मेहावी नेव भवंति ॥ ३३. तं १७. तं परिणाय मेहावी णेव भवंति । Jain Education International प्रा. सयं पुढविसत्थं रम्भेज्जा, नेवऽन्नेहि पुढविसत्थं समारम्भावेज्जा, शु. सयं पुढवि - स ॥भेज्जा ने 'व' नेहिं पुढवि-सत्थं समारम्भावेज्जा आ. सयं पुढविसमारंभेज्जा णेवण्णेहिं पुढविसत्थं समारंभावेज्जा जै सयं पुढविस समारंभेज्जा, म. सयं पुढविसत्थं समारभेज्जा, नेवण्णेहिं पुढवि-सत्थं समारंभावेज्जा, णेवऽणणेहिं पुढविसत्थं समारभावेज्जा, प्रा. नेवऽन्ने पुढविसत्थं समारम्भन्ते समनुजानेज्जा । १८. शु. ने' व'ने पुढवि-सत्थं समारभन्ते समणुजाणेज्जा । आ. णेवण्णे पुढविसत्थं समारंभंते समणुजाणेज्जा, जै नेवणे पुढवि-सत्थं समारंभंते समणुजाणेज्जा ॥ ३४. म णेवऽण्णे पुढविसत्थं समारभंते समणुजाणेज्जा । १८. । For Private & Personal Use Only जस्सेते जस्से' ए जस्से जस्सेते जस्सेते www.jainelibrary.org
SR No.001438
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorK R Chandra, Dalsukh Malvania
PublisherPrakrit Jain Vidya Vikas Fund Ahmedabad
Publication Year1997
Total Pages364
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, Canon, & Research
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy