SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा-१ नरामरव्योमचरैरुपासितं महामुनि केवलबोधलोचनम् । प्रेरूढघातिद्रुमदाहपावकं भवाम्बुराशि तरितुं तरण्डकम् ॥६६ महोच्छ्रयं' स्फाटिकमत्र विष्टर निजं यशः पुञ्ज मिवैक्षताश्रितम् । उपास्यमान मुनिभिविभास्वरमरीचिंजालैरिव शीतरोचिषम् ॥६७ घनं' कलापीव रजोपहारिणं चिरप्रवासीवे सहोदरं प्रियम् । मुदं प्रपेदे भुवनेन्द्रवन्दितं मुनीन्द्रमालोक्य खगेन्द्रनन्दनः ॥६८ १ततो ऽवतीयॆष विहायसः कृती विसारिरत्नधुतिमौलिभूषितः । विवेश नाकीव वनं महामना मुनिक्रमाम्भोजविलोकनोत्सुकः ॥६९ ६६) १. अत्र कथान्तरम्-सुकोशलदेशे अयोध्यायां राजा वसुपूज्यः । तन्मण्डलिक-जयंधरः । तस्य भार्या सुन्दर्योः ( ? ) पुत्री सुमतिः वासुपूज्याय दत्ता। जयंधरस्य भागिनेयः पिङ्गलाख्यो रूपदरिद्रः। मह्यं स्थिता कन्यानेन परिणीता। सांप्रतं मयास्य किंचित् कर्तुं न शक्यते । भवान्तरे ऽस्य विनाशहेतुर्भवामीति तापसो भूत्वा मृतो राक्षसकुले धूमकेतुर्नाम देवो जातः इति । अयोध्यायां वासुपूज्यवसुमत्योर्ब्रह्मदत्ताख्यः पुत्रो जातः । राजा एकदा मेघविलयं दृष्ट्वा निविण्णः । तस्मै राज्यं दत्त्वा निष्क्रान्तः। सो ऽयं सकलागमधरो भूत्वा द्वादशवर्षेरेकविहारी जातः । स एकदा उज्जयिनीबाह्योद्याने ध्यानेन स्थितः । विमानारूढो [ ढ ] धूमकेतुना दृष्टः । वैरं स्मृत्वा तेन मुनेदुर्धरोपसर्गः कृतः । समुत्पन्ने केवले देवागमो जातः। धनदेवेन [°देन ] समवसृतिश्च कृताः [ ता ] ततः । २. दीर्घ । ३. क जहाजं । ६७) १. अत्युच्चम् । २. वने । ३. क सिंहासनम् । ४. दृष्ट । ५. मुनीश्वरम् । ६. क देदीप्यमानैः । ७. क किरणसमूहैः । ८. चन्द्रम् । ६८) १. मेघम् । २. क दीर्घकालगतः । ३. क मनोवेगः । ६९) १. मुनिदर्शनानन्तरम् । २. आकाशात्; क आकाशमार्गतः । उस उद्यानमें मनोवेगने एक ऐसे महामुनिको देखा जो मनुष्य, देव एवं विद्याधरोंके द्वारा आराधित; केवलज्ञानरूप नेत्रके धारक; उत्पन्न होकर विस्तारको प्राप्त हुए चार घातिया कर्मोरूप वृक्षोंके जलाने में अग्निकी समानताको धारण करनेवाले तथा संसाररूप समुद्रको पार करनेके लिए नौका जैसे थे । वे मुनिराज अपने यशसमूहके समान एक अतिशय ऊँचे स्फटिक मणिमय आसनके आश्रित होकर मुनियों द्वारा सेवित होते हुए ऐसे शोभायमान होते थे जैसे कि मानो अतिशय प्रकाशमान किरणसमूहोंसे सेवित चन्द्र ही हो ॥६६-६७।। तीनों लोकोंके स्वामियों ( इन्द्र, धरणेन्द्र और चक्रवर्ती ) से वन्दित उन मुनिराजको देखकर जितशत्रु विद्याधर नरेशके पुत्र (मनोवेग) को ऐसा अपूर्व आनन्द प्राप्त हुआ जैसा कि रज (धूलि, मुनीन्द्र के पक्षमें ज्ञानावरणादि ) को नष्ट करनेवाले मेघको देखकर मयूरको तथा प्रिय भाईको देखकर चिरकालसे प्रवास करनेवाले पथिकको प्राप्त होता है ॥६८। ___ तत्पश्चात् फैलनेवाली रत्नोंकी कान्तिसे संयुक्त मुकुटको धारण करनेवाला वह महामनस्वी पुण्यशाली मनोवेग मुनिराजके चरण-कमलोंके दर्शनकी अभिलाषासे आकाशसे नीचे उतरकर देवके समान उस उद्यानके भीतर प्रविष्ट हुआ ॥६९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001425
Book TitleDharmapariksha
Original Sutra AuthorAmitgati Acharya
AuthorBalchandra Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages409
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & religion
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy