SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १६ धर्मपरीक्षा [६] हरिषेण ध. प. ५, ९ पृ. ३९ ए-तथा चोक्तं तेन अश्रद्धेयं न वक्तव्यं प्रत्यक्षमपि यद्भवेत् । यथा वानरसंगीतं तथा सा प्लवते शिला ॥ अमितगतिके इन पद्योंसे भी यही अर्थ निकलता है यथा वानरसंगीतं त्वयादशि वने विभो । तरन्ती सलिले दृष्टा सा शिलापि मया तथा ॥ अश्रद्धेयं न वक्तव्यं प्रत्यक्षमपि वीक्षितम् । जानानैः पण्डितैनूनं वृत्तान्तं नृपमन्त्रिणोः ॥ १२,७२-३ [७] हरिषेण-ध. प., ५, १७ पृ. ३४__ भो भो भुजङ्गतरुपल्लवलोलजिह्वे, बन्धूकपुष्पदलसन्निभलोहिताक्षे । पृच्छामि ते पवनभोजनकोमलाङ्गी, काचित्त्वया शरदचन्द्रमुखी न दृष्टा ॥ अमितगतिकी रचनामें इसकी तुलनाका कोई पद्य नहीं है । [८] हरिषेणकृत ध. प. ७, ५ पृ. ४३ ___ अद्भिर्वाचापि दत्ता या यदि पूर्ववरो मृतः । सा चेदक्षतयोनिः स्यात्पुनः संस्कारमर्हति ॥ यद्यपि अर्थमें थोड़ा-सा अन्तर है फिर भी उपरिलिखित पद्यकी अमितगतिके अधोलिखित पद्यसे तुलना की जा सकती है। एकदा परिणीतापि विपन्ने दैवयोगतः । भर्तर्यक्षतयोनिः स्त्री पुनः संस्कारमर्हति ॥ १४, ३८ [९] हरिषेण-ध. प. पृ., ४३ अष्टौ वर्षाण्युदीक्षेत ब्राह्मणी पतितं पतिम् । अप्रसूता च चत्वारि परतोऽन्यं समाचरेत् ।। अमितगतिका पद्य ( १४, ३९ ) निम्न प्रकार है प्रतीक्षेताष्टवर्षाणि प्रसूता वनिता सती । अप्रसूतात्र चत्वारि प्रोषिते सति भर्तरि । [१०] हरिषेण-ध. प. ७, ८ पृ. ४३ ए पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सकम् । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः । अमितगतिको धर्मपरीक्षा (१४, ४९ ) में यह पद्य एक-सा है । [११] हरिषेण-ध. प. पृ. ४३ ए.-- __ मानवं व्यासवाशिष्ठं वचनं वेदसंयुतम् । अप्रमाणं तु यो ब्रूयात् स भवेद् ब्रह्मघातकः । अमितगतिका तुलनात्मक पद्य ( १४, ५०) इस प्रकार है Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001425
Book TitleDharmapariksha
Original Sutra AuthorAmitgati Acharya
AuthorBalchandra Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1998
Total Pages409
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & religion
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy