SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ४६० जयधवलासहिदे कसायपाहुडे संतकम्ममणंतगुणं । 'माणसंजलणे जहण्णपदेससंतकम्मं विसेसाहिय। पुरिसवेदे जहण्णपदेससंतकम्म विसेसाहिय। मायासंजलणे जहण्णपदेससंतकम्म विसेसाहियं । णवूसयवेदे जहण्णपदेससंतकम्ममसंखेजगुणं । इत्थिवेदस्स जहण्णपदेससंतकम्म विसेसाहिय। 'हस्से जहण्णपदेससंतकम्ममसंखेजगुणं । 'रदीए जहण्णपदेससंतकम्म विसेसाहियं । सोगे जहण्णपदेससंतकम्म संखेजगुणं । अरदीए जहएणपदेससंतकम्म बिसेसाहियं । द्गुंछाए जहण्णपदेससंतकम्मं विसेसाहियौं । "भए जहण्णपदेससंतकम्म विसेसाहियं । लोभसंजलणे जहण्णपदेससंतकम्मं विसेसाहिय । णिरयगइए सव्वत्थोर्व समत्ते जहण्णपदेससंतकम्मं । 'सम्मामिच्छत्ते जहण्णपदेससंतकम्ममसंखेजगुणं । अणंताणुबंधिमाणे जहण्णपदेससंतकम्ममसंखेजगुणं । कोहे जहएणपदेससंतकम्मं विसेसाहियौं । मायाए जहण्णपदेससंतकम्मं विसेसाहिय । लोभे जहण्णपदेससंतकम्म विसेसाहिय । मिच्छत्ते जहण्णपदेससंतकम्ममसंखेजगुणं । *अपञ्चक्खाणमाणे जहण्णपदेससंतकम्ममसंखेज्जगुणं । कोहे जहण्णपदेससंतकम्म विसेसाहिय। मायाए जहएणपदेससंतकम्मं विसेसाहियं । लोभे जहण्णपदेससंतकम्म विसेसाहिय । पञ्चक्खाणमाणे जहएणापदेससंतकम विसेसाहिय । कोहे जहण्णपदेससंतकम्मं क्सेिसाहियौं । मायाए जहण्णपदेससंतकम्म' विसेसाहिय। लोभे जहण्णपदेससंतकम्मं विसेसाहियं । इथिवेदे जहण्णपदेससंतकम्ममगंतगुणं । णसयवेदे जहण्जपदेससंतकम्म संखेजगुणं । पुरिसवेदे जहण्णपदेससंतकम्ममसंखेजगुणं । "हस्से जहण्णपदेससंतकम्म संखेजगुणं । रदीए जहण्णपदेससंतकम्म विसेसाहिय । सोगे जहण्णपदेसंतकम्म संखेजगुणं । अरदीए जहण्णपदेससंतकम्म विसेसाहियौं । दुगुंछाए जहण्णपदेससंतकम्म विसेसाहिय। "भए जहण्णपदेससंतकम्म विसेसाहियं । माणसंजलणे जहण्णपदेससंतकम्मं विसेसाहियं । कोहसंजलणे जहण्णपदेससंतकम्म विसेसाहिय । मायासंजलणे जहण्णपदेससंतकम्म विसेसाहिय । लोहसंजलणे जहण्णपदेससंतकम विसेसाहिय। "जहा णिरयगईए तहा सव्वासु गईसु । णवरि मणुसगदीए ओघं । ___ "एइंदिएमु सव्वत्थोवं सम्मत्ते जहण्णपदेससंतकम्मं । सम्मामिच्छत्ते जहण्णपदेससंतकम्ममसंखेजगुणं । अणंताणुबंधिमाणे जहण्णपदेससंतकम्ममसंखेजगुणं । "कोहे जहण्णपदेससंतकम्मं विसेसाहियं । मायाए जहण्णपदेससंतकम्म विसेसाहियं । (१) पृ० ११२। (२) पृ० ११३ । (३) पृ० ११४ । (४) पृ० ११५ । (५) पृ० ११६ । (६) पृ० ११७ । (७) पृ० ११८ । (८) पृ० ११६ । (६) पृ०१२० । (१०) पृ० १२१ । (११) पृ० १२२ । (१२) पृ० १२३ । (१३) पृ० १२४ । (१४) पृ० १२६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001413
Book TitleKasaypahudam Part 07
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year
Total Pages514
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy