SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ परिसिट्ठाणि ४५९ 'एइंदिएमु सव्वत्थोवं सम्मत्ते उक्कस्सपदेससंतकम्म । 'सम्मामिच्छत्ते उकस्सपदेससंतकम्ममसंखेजगुणं । अपचक्खाणमाणे उक्कस्सपदेससंतकम्ममसंखेजगुणं । कोई उक्कस्सपदेससंतकम्म विसेसाहिय। मायाए उकस्सपदेससंतकम्म' बिसेसाहिय। लोभे उक्कस्सपदेससंतकम विसेसाहिय। पञ्चक्खाणमाणे उक्कस्सपदेससंतकम्म विसेसाहियौं । कोहे उक्कस्सपदेससंतकम्म विसेसाहिय । 'मायाए उक्कस्सपदेससंतकम्म विसेसाहिय। लोभे उक्कस्सपदेससंतकम्म विसेसाहिय' । अणंताणुबंधिमाणे उक्कस्सपदेससंतकम्म विसेसाहिय। कोहे उक्कस्सपदेससंतकम्म विसेसाहिय। मायाए उकस्सपदेससंतकम्म विसेसाहिय। लोभे उक्कस्सपदेससंतकम्म विसेसाहिय। मिच्छत्ते उक्कस्सपदेससंतकम्म विसेसाहिय। हस्से उक्कस्सपदेससंतकम्ममणंतगुणं । रदीए उक्कस्सपदेससंतकम्म विसेसाहिय। "इत्थिवेदे उक्कस्सपदेसस तकम्म संखेजगुणं । सोगे उक्कस्सपदेससंतकम्म विसेसाहियं । अरदीए उक्कस्सपदेससंतकम विसेसाहियं । णQसयवेदे उक्कस्सपदेससंतकम्मं विसे साहियं । “दुगुंछाए उक्कस्सपदेससंतकम्म विसेसाहिय। भए उकस्सपदेससंतकम्मं विसेसाहिय । पुरिसवेदे उक्कस्सपदेससंतकम्म विसेसाहियं । माणसंचलणे उक्कस्सपदेससंतकम्म विसेसाहिय। कोहे उक्कस्सपदेससंतकम्म विसेसाहिय। मायाए उक्कस्सपदेससंतकम्म विसेसाहिय। लोहे उक्कस्सपदेससंतकम्म विसेसाहिय । ___ जहण्णदंडओ ओघेण सकारणो भणिहिदि । "सव्वत्थोवं समत्ते जहण्णपदेससंतकम्म। "सम्मामिच्छिते जहण्णपदेससंतकम्ममसंखेजगुणं । "केण कारणेण ? "सम्पत्ते उव्वेल्लिदे सम्मामिच्छत्तं जेण कालेण उव्वेल्लोद एदम्मि काले एक्कं पि पदेसगुणहाणिहाणंतरं णत्थि एदेण कारणेण । “अणंताणुबंधिमाणे जहण्णपदेससंतकम्ममसंखेज्जगुणं । "कोहे जहण्णपदेससंतकम्मं विसेसाहिय' । मायाए जहण्णपदेससंतकम्म विसेसाहिय । लोहे जहण्णपदेससंतकम्म विसेसाहिय। मिच्छत्ते जहण्णपदेससंतकम्ममसंखेजगुणं । "अपच्चक्खाणमाणे जहण्णपदेससंतकम्ममसंखेजगुणं । "कोहे जहण्णपदेससंतकम्म विसेसाहिय । मायाए जहण्णपदेससंतकम्म विसंसाहिय। लोहे जहण्णपदेससंतकम्मं विसेसाहिय । पञ्चक्खाणमाणे जहण्णपदेससंतकम्म विसेसाहिय। “कोहे जहण्णपदेससंतकम्म विसेसाहिय । मायाए जहण्णपदेससंतकम्म विसेसाहियौं । लोभे जहण्णपदेससंतकम्म विसेसाहिय। कोहसंजलणे जहण्णपदेस (१) पृ० ६१ । (२) पृ० ६२ । (३) पृ० ६३ । (४) पृ० ६४ । (५) पृ० ६५ । (६) पृ० ६६ । (७) पृ० ६७ । (८) पृ०६८ । (६) पृ० ६६ । (१०) पृ० १००। (११) पृ० १०२ । (१२) पृ० १०३ । (१३) पृ० १०४। (१४) पृ० १०५। (१५) पृ० १०७ । (१६) पृ० १०६ । (१७) पृ० ११० । (१८) पृ० १११ । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001413
Book TitleKasaypahudam Part 07
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year
Total Pages514
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy