SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ परिसिट्ठाणि दोसो' णिविखवियवो णामदोसो हवणदोसो दव्वदोसो भावदोसो चेदि । णेगमसंगहयवहारा सव्वे णिक्खेवे इच्छंति । उजुसुदो हवणवले । सद्दणयस्स णाम भावो च । णोआगमदव्वदोसो णाम जं दव्वं जेण उवघादेण उवभोगं ण एदि तस्स दव्वस्स सो उवघादो दोसो णाम । तं जैहा, सादियाए अग्गिदद्धं वा मूसयभक्खियं वा.. एवमादि । भावदोसो दुवणिज्जो । ___ कसाओ ताव णिक्खिवियव्यो णामकसाओ एवणकसाओ दव्वकसाओ पञ्चयकसाओ समुप्पत्तियकसाओ आदेसकसाओ रसकसाओ भावकसाओ चेदि । णेगमो सव्वे कसाए इच्छदि । संगहववहारा समुप्पत्तियकसायमादेसकसायं च अवणेति । उर्जुसुदो एदे च ठवणं च अवणेदि । तिण्हं सद्दणयाणं णामकसाओ भावकसाओ च । णोआगमदव्वकसाओ, जहा सजकसाओ सिरिसकसाओ एवमादि । ____ पंचयकसाओ णाम कोहवेयणीयम्स कम्मस्स उदएण जीवो कोहो होदि तम्हा तं कम्मं पञ्चयकसाएण कोहो । एवं माणवेयणीयस्स कम्मरस उदएण जीवो माणो होदि तम्हा तं कम्मं पञ्चयकसाएण माणो । मायावेयणीयस्स कम्मस्स उदएण जीवो माया होदि तम्हा तं कम्मं पञ्चयकसाएण माया । लोहवेयणीयस्स कम्मस्स उदएण जीवो लोहो होदि तम्हा तं कम्मं पच्चयकसाएण लोहो । एवं णेगमसंगहववहाराणं । उजुसुदस्स कोहोदयं पडुच्च जीवो कोहकसाओ। एवं माणादीणं वत्तव्यं । समुप्पत्तियकसाओ णाम, कोहो सिया जीवो सिया णोजीवो एवमभंगा। कंध ताव जीवो ? मणुस्सं पडुच्च कोहो समुप्पण्णो सो मणुस्सो कोहो । कधं ताव णोजीवो? कटं वा लेंडं वा पडुच्च कोहो समुप्पण्णो तं कई वा लेंडुं वा कोहो । एवं जं पडुच्च कोहो समुप्पजदि जीवं वा णोजीवं वा जीवे वा णोजीवे वा मिस्सए वा सो समुप्पत्तियकसाएण कोहो। एवं माणमायालोभाणं । आदेसकसाएण जहा चित्तकम्मे लिहिदो कोहो रुसिदो तिवलिदणिडालो भिउडिं काऊण । माणो थद्धो लिक्खदे । माया णिगृहमाणो लिक्खदे। लोहो णिव्वाइदेण पंपागहिदो लिक्खदे। एंवमेदे कटकम्मे वा पोत्तकम्मे वा एस आदेसकसाओ णाम । एदं णेगमस्स । रैसकसाओ णाम कसायरसं दव्वं दव्वाणि वा कसाओ। तेंव्वदिरित्तं दव्वं दव्वाणि (१) पृ० २७७ । (२) पृ० २७१ । (३) पृ० २८० । (४) पृ० २८२ । (५) पृ० २८३ । (६) पृ० २८४ । (७) पृ० २८५ । (८) पृ० २८७ । (8) पृ० २८९ । (१०) पृ० २९० । (११) १० २९२ । (१२) पृ० २९३ । (१३) पृ० २९५ । (१४) पृ० २९८ । (१५) पृ० ३००। (१६) पृ० ३०१ । (१७) पृ० ३०२ । (१८) पृ० ३०३ । (१६) पृ० ३०४ । (२०) पृ० ३११ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001407
Book TitleKasaypahudam Part 01
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Mahendrakumar Shastri, Kailashchandra Shastri
PublisherBharatiya Digambar Sangh
Publication Year1944
Total Pages572
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Karma, H000, & H999
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy