SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ जयधवलासहिदे कसायपाहुडे वा णोकसाओ। एदं णेगमसंगहाणं । ववहारणयरस कसायरसं दव्वं कसाओ तव्वदिरितं दव्वं णोकसाओ। कसायरसाणि दव्वाणि कसाया तव्वदिरित्ताणि दव्वाणि णोकसाया । उजुसुदस्स कसायरसं दव्वं कसाओ तव्वदिरित्तं दव्वं णोकसाओ । णाणाजीवेहि परिणामियं दव्वमवत्तव्वयं । णोआगमदो भावकसाओ कोहवेयओ जीवो वा जीवा वा कोहकसाओ। एवं माणमायालोभाणं । । एत्थ छ अणियोगद्दाराणि । किं कसाओ ? कैस्स कसाओ ? केणं कसाओ ? कम्हि कसाओ ? केवचिरं कसाओ ? कहविहो कसाओ ? ऐत्तिए । पाहुडं णिक्खिवियव्वं णामपाहुडं हवणपाहुडं दव्वपाहुडं भावपाहुडं चेदि । एवं चत्तारि णिक्खेवा एत्थ होंति । णोआगमदो दव्वपाहुडं तिविहं । सचित्तं अचित्तं मिस्सयं च । णोआगमदो भावपाहुडं दुविहं-पसत्थमप्पसत्थं च । पसत्थं जहा दोगंधियं पाहुडं। अप्पसत्थं जहा कलहपाहुडं । संपहि णिरुत्ती उच्चदे । पाहुडे त्ति का णिरुत्ती ? जम्हा पदेहि फुडं तम्हा पाहुडं । ॥१३-१४॥ आवलिय अणायारे चक्खिदियसोदघाणजिब्भाए। मणवयणकायपासे अवायईहासुदुस्सासे ॥१५॥ केवलदसणणाणे कसायमुक्केक्कए पुधत्ते य । पडिवादुवसातय खतए संपराए य ॥१६॥ माणद्धा कोहद्धा मायद्धा तहय चेव लोहद्धा । खुद्दभवग्गहणं पुण किट्टीकरणं च बोद्धव्वा ॥१७॥ संकॉमणओवणउवसंतकसायखीणमोहद्धा। उवसामेंतयअद्धा खतअद्धा य बोद्धव्वा ॥१८॥ णिध्वाधादेणेदा होति जहण्णाओ आणुपुवीए । एत्तो अणाणुपुव्वी उकस्सा होंति भजियव्वा ॥१९॥ चक्खू सुदं पुधत्तं माणो वाओ तहेव उवसंते । उवसात य अद्धा दुगुणा सेसा हु सविसेसा ॥२०॥ (१) पृ० ३१२ । (२) पृ० ३१५ । (३) पृ० ३१६ । (४) पृ० ३१७ । (५) पृ० ३१८ । (६) पृ० ३१९ । (७) पृ० ३२० । (८) पृ० ३२१ । (६) पृ० ३२२ । (१०) पृ० ३२३ । (५१) पृ० ३२४ । (१२) पृ० ३२५ । (१३) पृ० ३२६ । (१४) पृ० ३३० । (१५) पृ० ३४२ । (१६) पृ० ३४५ । (१७) पृ०३४७ । (१८) पृ० ३४८ । (१६) पृ० ३४९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001407
Book TitleKasaypahudam Part 01
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Mahendrakumar Shastri, Kailashchandra Shastri
PublisherBharatiya Digambar Sangh
Publication Year1944
Total Pages572
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Karma, H000, & H999
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy