SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ जयधवलासहिदे कसायपाहुडे किट्टीकयवीचारे संगहणीखीणमोहपहवए । सत्तेदा गाहाओ अण्णाओ सभासगाहाओ॥९॥ संकीमणओवदृणकिट्टीखवणाए एकवीसं तु। एदाओ सुत्तगाहाओ सुण अण्णा भासगाहाओ ॥१०॥ पंच य तिण्णि य दो छक्क चउक्क तिण्णि तिणि एक्का य। चत्तारि य तिणि उभे पंच य एक तह य छक्कं ॥११॥ तिण्णि य चउरो तह दुग चत्तारि य होंति तह चउक्कं च । दो पंचेव य एका अण्णा एका य दस दो य ॥१२॥ (१) पेजद्दोसविहत्ती हिदि-अणुभागे च बंधगे चेय । वेदग-उवजोगे वि य चउहाण-वियंजणे चेय ॥१३॥ (२) संम्मत्तदेसविरयी संजम उवसामणा च खवणा च । दंसणचरित्तमोहे अद्धापरिमाणणिद्देसो ॥१४॥ चु०सु०-अत्थाहियारो पण्णारसविहो । तं जहा, पेजदोसे १ । विहँत्तिहिदिअणुभागे च २। बंधेगे त्ति बंधो च ३, संकमो च ४। वेदए ति उदओ च ५, उदीरणा च ६। उवजोगे च ७। चउठाणे च ८। वंजणे च ६। सम्मत्ते त्ति दसणमोहणीयस्स उवसामणा च १०, दंसणमोहणीयक्खवणा च ११ । देस विरदी च १२ । 'संजमे उक्सामणा च खवणा च' चरित्तमोहणीयस्स उवसामणा च १३, खवणा च १४ । 'दसैणचरितमोहे' त्ति पदपरिवूरणं । अद्धापरिमाणणिदेसो त्ति १५ । एसो अत्थाहियारो पण्णारसविहो । तस्स पाहुडस्स दुवे णामधेजाणि । तं जहा, पेजदोसपाहुडे ति वि, कसायपाहुडे त्ति वि । तत्थ अभिवाहरणणिप्पण्णं पेजदोसपाहुडं। णयदो णिप्पण्णं कसायपाहुडं ।। तत्थ पेजं णिक्खिवियव्वं-णामपेज़ हवणपेजं दव्वपेजं भावपेजं चेदि । णेगमसंगहववहारा सव्वे इच्छति । उजुसुदो ठवणवजे। सद्दणयस णामं भावो च । णोआगमदव्वपेजं तिविहं-हिंदं पेजं, सुहं पेज, पियं पेजं । गच्छगा च सत्तभंगा । ऐदं णेगमस्स । संगहववहाराणं उजुसुदस्स च सव्वं दव्वं पेजं । भावपेजं ठवणिज । (१) पृ० १६८ । (२) पृ० १७० । (३) पृ० १७१ । (४) पृ० १७७ । (५) पृ० १७८ । (६) पृ० १८४ । (७) पृ० १८५ । (८) पृ० १८६ । (६) पृ० १८७ । (१०) पृ० १८८ । (११) पृ० १८९ । (१२) पृ० १९० । (१३) पृ० १९१ । (१४) पृ० १६२ । (१५) पृ० १९७ । (१६) पृ० १९९ । (१५) पृ० २५८ । (१८) पृ० २५९ । (१६) पृ० २६२ । (२०) पृ० २६४ । (२१) पृ० २७१ । (२२) पृ० २७४ । (२३) पृ० २७६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001407
Book TitleKasaypahudam Part 01
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Mahendrakumar Shastri, Kailashchandra Shastri
PublisherBharatiya Digambar Sangh
Publication Year1944
Total Pages572
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Karma, H000, & H999
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy