________________
१४८
जयधवलासहिदे कसायपाहुडे [पेज्जदोसविहत्ती १ $ ११२. किरियाविसालो णट्ट-गेय-लक्खण-छंदालंकार संढ-त्थीपुरुसलक्खणादीणं वण्णणं कुणइ । लोकविंदुसारो परियम्म-ववहार-रज्जुरासि-कैलासवण्ण-जावंताव-वग्गघण-बीजगणिय-मोक्खाणं सरूवं वण्णेदि । तदो दिढिवादस्स वत्तव्वं तभओ। कसायपाहुडस्स वत्तव्यं पुण ससमओ चेव; पेज्ज-दोसवण्णणादो । एवं वत्तव्वदा गदा। आदिका कथन करनेवाला शास्त्र बालरक्षातन्त्र कहा जाता है। इसमें बालकोंकी रक्षा कैसे करनी चाहिये, उन्हें दूध कैसे पिलाना चाहिये, दूध शुद्ध कैसे किया जाता है आदि विषयोंका कथन है। बाजीकरण औषधियोंका कथन करनेवाला शास्त्र बीजवर्द्धनतन्त्र या क्षारतन्त्र कहलाता है। इसमें दूषित वीर्यको शुद्ध करनेकी विधि, क्षीण वीर्य बढ़ानेकी विधि और हर्षको उत्पन्न करनेवाले नाना प्रकारके प्रयोगों आदिका कथन किया गया है।
११२. क्रियाविशाल नामका पूर्व नृत्यशास्त्र, गीतशास्त्र, लक्षणशास्त्र, छन्दशास्त्र, अलङ्कारशास्त्र तथा नपुंसक, स्त्री और पुरुषके लक्षण आदिका वर्णन करता है। लोकबिन्दुसारनामका पूर्व परिकर्म, व्यवहार, रज्जुराशि, कलासवण्ण अर्थात् गणितका एक भेदविशेष, गुणकार, वर्ग, घन, बीजगणित और मोक्षके स्वरूपका वर्णन करता है। इसलिये दृष्टिवादका कथन तदुभयरूप है। परन्तु कषायपाहुडका कथन तो स्वसमय ही है, क्योंकि इसमें पेज्ज और दोषका ही वर्णन किया गया है । इसप्रकार वक्तव्यताका कथन समाप्त हुआ।
(१) 'लेखनादिकाः कला द्वासप्ततिर्गुणाश्च चतुःषष्टिः स्त्रैण्याः शिल्पानि काव्यगुणदोषक्रियाछन्दोविचितिक्रिया: क्रियाफलोपभोक्तारश्च यत्र व्याख्यातास्तक्रियाविशालम् ।"-राजवा० ॥२०॥ ध० आ०५० ५५० । ध० सं० पृ० १२२ । हरि० १०॥१२० । “क्रियादिभिः नृत्यादिभिः विशालं विस्तीर्ण शोभमानं वा क्रियाविशालं त्रयोदशं पूर्वम् । तच्च सङ्गीतशास्त्र छन्दोऽलङ्कारादिद्वासप्ततिकलाः चतुःषष्टिस्त्रीगुणान् शिल्पादिविज्ञानानि चतुरशीतिगर्भाधानादिकाः अष्टोत्तरशतं सम्यग्दर्शनादिका: पंचविशतिः देववन्दनादिका: नित्यनैमित्तिका:क्रियाश्च वर्णयति ।"-गो० जीव० जी० गा० ३६६। अंगप० (पूर्व०) गा० ११०-११३। "तेरसमं किरियाविसालं, तत्थ कायकिरियादओ वि सासति सभेदा संजमकिरियाओ य बंधकिरियाविधाणा .."-नन्दी० चू०, हरि०, मलय० सू०५६। सम० अभ० सू० १४७ । (२) 'यत्राष्टौ व्यवहाराश्चत्वारि बीजानि परिकर्म राशिक्रियाविभागश्च सर्वश्रुतसंपदुपदिष्टा तत्खलु लोकबिन्दुसारम् ।"-राजवा० २२० । ध० आ० ५० ५५० । ध० सं० पृ० १२२॥ हरि० १०॥१२२। “त्रिलोकानां विन्दव अवयवाः सारं च वर्ण्यन्तेऽस्मिन्निति त्रिलोकबिन्दुसारं चतुर्दशं पूर्वम्, तच्च त्रिलोकस्वरूपं षट्त्रिंशत्परिकर्माणि अष्टौ व्यवहारान् चत्वारि बीजानि मोक्षस्वरूपं तद्गमनकारणक्रियाः मोक्षसुखस्वरूपं च वर्णयति ।"-गो० जीव० जी० गा० ३६६ । अंगप० (पूर्व०) गा० ११४-११६ । “चोद्दसमं लोगविन्दुसारं, तं च इमंसि लोए सुयलोए वा विन्दुसारं भणितं ।"-नन्दी० ०. हरि० मलय० सू० ५६ । सम० अभ० सू० १४७ । (३) “परियम्म ववहारो रज्ज रासी कलासवन्ने य । जावंताव ति वग्गो घणो य तह वग्गवग्गो वि ॥'कलानाम् अंशानां सवर्णनं सवर्णः, सवर्णः सदृशीकरणं यस्मिन् संख्याने तत्कलासवर्णम् ५। जावंताव इति जावं तावंति वा गणकारोत्ति वा एगदमिति वचनात गुणकारः तेन यत्संख्यानं तत्तथैवोच्यते। ..."-स्था० टी० स० ७४७ । (४) "दृष्टीनां त्रिषष्टयुत्तरशतसंख्यानां मिथ्यादर्शनानां वादोऽनवादः तन्निराकरणं च यस्मिन् क्रियते तदृष्टिवादं नाम ।"-गो० जीव० जी० गा० ३६० । “दृष्टिदर्शनं वदनं वादः दृष्टिवादः, तत्र वा दृष्टीनां पातः दृष्टिपातः।"-नन्दी० चू० सू० ५६। सम० अभ० सू० १४७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org