________________
१३८
जयधवलासहिदे कसायपाहुडे [ पेज्जदोसविहत्ती १ ११०३. जो पुण पढमाणिओओ सो चउवीसतित्थयर-बारहचक्कवट्टि-णवबल-णवणारायण-णवपडिसत्तूणं पुराणं जिण-विज्जाहर-चक्कवट्टि-चारण-रायादीणं वंसे य वण्णेदि।
$ १०४. पुव्वगयं उप्पाय-वय-धुवत्तादीणं णाणाविहअत्थाणं वण्णणं कुणइ । समय होते हैं । इन सबका कथन सूत्र नामक अर्थाधिकारमें किया है।
६ १०३. जो प्रथमानुयोग नामका तीसरा अर्थाधिकार है वह चौबीस तीर्थंकर, बारह चक्रवर्ती, नौ बलभद्र, नौ नारायण और नौ प्रतिनारायणोंके पुराणोंका तथा जिनदेव, विद्याधर, चक्रवर्ती, चारणऋद्धिधारी मुनि और राजा आदिके वंशोंका वर्णन करता है।
$ १०४. पूर्वगत नामका चौथा अर्थाधिकार उत्पाद, व्यय और ध्रौव्य आदि धर्मवाले नाना प्रकारके पदार्थों का वर्णन करता है। दिहेतुतया वदन्त्येवं शीलाश्च ते वैनयिकवादिनः विधुतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणाः।"-भग० अभ० ३०११। स्था० अभ० ४।४४।३४५ । "विनयादेव मोक्ष इत्येवं गोशालकमतानुसारिणो विनयेन चरन्तीति वैनयिका व्यवस्थिताः।"-सूत्र० शी० २६।२७। नन्दी० हरि० मलय० सू० ४६ । षड्द० बृह० श्लो० १ । “विनयः खल कर्त्तव्यो मनोवाक्कायदानतः। पितृदेवन पज्ञानिबालवृद्धतपस्विषु ॥ मनोवाक्कायदानानां मात्राद्यष्टकयोगतः। द्वात्रिंशत्परिसंख्याता वैनयिक्यो हि दृष्टयः ।"-हरि० १०१५९-६० । “मणवयणकायदाणगविणवो सुरणिवइणाणिजदिबुडणे । बाले मादुपिदुम्मि च कायव्वो चेदि अट्ठचऊ ॥= देवनपतिज्ञानियतिवृद्धबालमातृपितृष्वष्टसु मनोवचनकायदानविनयाश्चत्वारः कर्त्तव्याश्चेति द्वात्रिंशद्वैनयिकवादा: स्युः।"-गो० कर्म० जी० गा० ८८८। अंगप० (पूर्व०) गा० २८ । “सुरनृपतिज्ञानिज्ञातिस्थविराधममातृपितृष्वष्टसु । मनोवाक्कायप्रदानचतुर्विधविनयकरणात् . . . ."-आचा० शी० ११११११४। सूत्र० शी० ॥१२॥ स्था० अभ० ४।४।३४५ । नन्दी० हरि० मलय० सू० ४६ । षड्द० बृह० श्लो० १ ।
(१) “पढमाणियोगो पंचसहस्सपदेहि पुराणं वणेदि । उत्तं च-बारसविहं पुराणं जगदिट्ठ जिणवरेहि सव्वेहिं । तं सव्वे वण्णेदि ह जिणवंसे रायवंसे य। पढमो अरहंताणं विदियो पूण चक्कवट्टिवंसो दु। विज्जाहराण तदियो चउत्थओ वासुदेवाणं । चारणवंसो तह पंचमो दु छट्ठो य पण्णसमणाणं । सत्तमओ कुरुवंसो अट्टमओ तह य हरिवंसो ॥ णवमो य इक्खयाणं दसमो विय कासियाण बोद्धव्वो। वाईणेक्कारसमो बारसमो णाहवंसो दु।"-ध० सं० पृ० ११२॥ ध० आ० ५० ५४८॥ हरि० १०७१। गो० जीव० जी० गा० ३६१॥ "पढम मिच्छादिदि अव्वदिकं आसिदण पडिवज्ज । अण योगो अहियारो वत्तो पढमाणियोगो सो॥"-अंगप० (पूर्व०) गा० ३५। 'से किं तं मूलपढमाणुओगे ? एत्थ णं अरहताणं भगवंताणं पुव्वभवा देवलोगगमणाणि आऊ चवणाणि जम्माणि अ अभिसेया रायवरसिरीओ सीयाओ पव्वज्जाओ तवा य भत्ता केवलणाणुप्पाया अ तित्थपवत्ताणि अ संघयणं संठाणं उच्चत्तं आउवनविभागो सीसा गणा गणहरा य अज्जा आघविज्जंति।" -सम० सू० १४७ । नन्दी० सू० ५६। (२) "जंबुद्दीवे दीवे भरहेरावएसु वासेसु एगमेगाते ओसप्पिणिउस्सप्पिणीए तओ वंसाओ उप्पज्जिंसु वा उप्पज्जति वा उप्पज्जिसंति वा । तं जहा-अरहंतवंसे चक्कवट्टिवंसे दसारवंसे ।"-स्था० सू० १४३ । (३) “यस्मात्तीर्थकरः तीर्थप्रवर्तनाकाले गणधराणां सर्वसूत्राधारत्वेन पूर्व पूर्वगतं सूत्रार्थं भाषते तस्मात् पूर्वाणि भणितानि, गणधराः पुनः श्रुतरचनां विदधाना आचारादिक्रमेण रचयन्ति स्थापयन्ति । मतान्तरेण तु पूर्वगतसूत्रार्थ:-पूर्वमहता भाषितो गणधरैरपि पूर्वगतश्रुतमेव पूर्व रचितं पश्चादाचारादि । नन्वेवं यदाचारनियुक्त्यामभिहितं 'सब्वेसिं आयारो पढमो' इत्यादि तत्कथम् ? उच्यतेतत्र स्थापनामाश्रित्य तथोक्तम्, इह तु अक्षररचनां प्रतीत्य भणितम्, पूर्व पूर्वाणि कृतानीति ।"-सम० अभ० सू० १४७। नन्दी० मलय० हरि० स० ५६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org