SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ गा० १] वैणइयवादिसरूवणिरूवणं समग्र वस्तुको विषय करनेवाला नहीं होनेसे किसीको भी किसी वस्तुका ज्ञान नहीं होता है। इन अज्ञानवादियोंके जीवादि नौ पदार्थोंको अस्ति आदि सात भंगों पर लगानेसे त्रेसठ भेद हो जाते हैं। तथा एक शुद्ध पदार्थको अस्ति, नास्ति, अस्तिनास्ति और अवक्तव्य पर लगानेसे चार भेद और हो जाते हैं । इसप्रकार अज्ञानवादियोंके कुल भेद सड़सठ होते हैं। श्वेताम्बर टीकाग्रंथों में जीवादि नौ पदार्थोंको सत् आदि सात भंगोंपर लगानेसे त्रेसठ और उत्पत्तिको सत् आदि प्रारंभके चार भंगों पर लगानेसे चार इसप्रकार अज्ञानवादियोंके सड़सठ भेद कहे हैं। ___ जो समस्त देवता और समयोंको समानरूपसे स्वीकार करते हैं वे वैनयिक कहे जाते हैं। इनके यहाँ स्वर्गादिकका मुख्य कारण विनय ही कहा गया है। इन वैनयिकोंके देव, राजा, ज्ञानी, यति, वृद्ध, बाल, माता और पिता इन आठोंकी मन, वचन, काय और दानके साथ विनय करनेसे बत्तीस भेद हो जाते हैं। श्वेताम्बर टीकाग्रंथों में भी वैनयिकोंके इसीप्रकार भेद गिनाये हैं। इसप्रकार क्रियावादियोंके एकसौ अस्सी, अक्रियावादियोंके चौरासी, अज्ञानियोंके सड़सठ और वैनयिकोंके बत्तीस ये सब मिलाकर तीनसौ त्रेसठ पर वादिनः । ते च अज्ञानमेव श्रेयः असञ्चिन्त्यकृतकर्मबन्धवैफल्यात्, तथा न ज्ञानं कस्यापि क्वचिदपि वस्तुन्यस्ति प्रमाणानामसम्पूर्णवस्तुविषयत्वादित्याद्यभ्युपगमवन्तः ।"-भग० अभ० ३०११। स्था० अभ० ४।४।३४५ । सूत्र० शी० १२१२ । नन्दी० हरि० मलय० सू० ४६ । षड्द० बृह० श्लो० १ । “पदार्थान्नव को वेत्ति सदाद्यैः सप्तभङ्गकैः । इत्याज्ञानिकसन्दृष्ट्या त्रिषष्टिरुपचीयते ॥५४॥ सद्भावोत्पत्तिविद् वा कोऽसद्भावोत्पत्तिविच्च कः । उभयोत्पत्तिवित्कश्चावक्तव्योत्पत्तिविच्च कः ।।५७॥ भावमात्राभ्यपगमविकल्पैरेभिराहतः । त्रिषष्टिः सप्तषष्टिः स्यादाज्ञानिकमतात्मिका ॥५८॥"-हरि० १०५४-५८ । "को जाणइ णवभावे सत्तं दयं अवच्चमिदि । अवयणजुदमसत्ततयं इति भंगा होंति तेसट्ठी ॥ को जाणइ सत्तचऊ भावं सुद्धं खु दोणिपंतिभवा। चत्तारि होति एवं अण्णाणीणं तु सत्तट्री।।-जीवादिनवपदार्थेषु एकैकस्य अस्त्यादिसप्तभङ्गेष एकैकेन जीवोऽस्तीति को जानाति, जीवो नास्तीति को जानाति इत्याद्यालापे कृते त्रिषष्टिर्भवन्ति । पुन: शुद्धपदार्थ इति लिखित्वा तदुपरि अस्ति नास्ति अस्तिनास्ति अवक्तव्यम् इति चतुष्कं लिखित्वा एतत्पंक्तिद्वयसंभवा. खलु भंगा: 'शुद्धपदार्थोऽस्तीति को जानीते इत्यादयः चत्वारो भवन्ति । एवं मिलित्वा अज्ञानवादाः सप्तषष्टिः।"--गो० कर्म० जी० गा० ८८६-८८७ । अंगप० (पूर्व०) गा० २६ । "जीवादयो नव पदार्थाः उत्पत्तिश्च दशमी। सत् असत् सदसत् अवक्तव्य: सदवक्तव्यः असदवक्तव्यः सदसदवक्तव्य इत्येतैः सप्तभिः प्रकारैः विज्ञातं न शक्यन्ते न च विज्ञातः प्रयोजनमस्ति । भावना चेयम्-सन् जीव इति को वेत्ति किंवा तेन ज्ञातेन ? असन जीव इति को जानाति किंवा तेन ज्ञातेन इत्यादि । एवमजीवादिष्वपि प्रत्येक सप्त विकल्पाः. नव सप्तका: त्रिषष्टिः । अमी चान्ये चत्वारः त्रिषष्टिमध्ये प्रक्षिप्यन्ते । तद्यथा-सती भावोत्पत्तिरिति को जानाति किं वानया ज्ञातया? एवमसती सदसती अवक्तव्या भावोत्पत्तिरिति को वेत्ति किं वानया ज्ञातयति। शेषविकल्पत्रयमुत्पत्त्युत्तरकालं पदार्थावयवापेक्षमतोऽत्र न संभवतीति नोक्तम् । एतच्चतुष्टयप्रक्षेपात सप्तषष्टिर्भवन्ति ।"-आचा० शी० १११।१।४। सूत्र० शी०१।१२। स्था० अभ० ४।४०।३४५। नन्दी० हरि० मलय० सू० ४६ । षड्द० बृह० श्लो० १ । (१) “सर्वदेवतानां सर्वसमयानाञ्च समदर्शनं वैनयिकम्।” सर्वार्थ० ८।१ । “विनयेन चरति स वा प्रयोजन एषामिति वैनयिकाः। ते च ते वादिनश्चेति वैनयिकवादिनः विनय एव वा वैनयिकं तदेव ये स्वर्गा १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001407
Book TitleKasaypahudam Part 01
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Mahendrakumar Shastri, Kailashchandra Shastri
PublisherBharatiya Digambar Sangh
Publication Year1944
Total Pages572
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Karma, H000, & H999
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy