SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ जयधवलासहिदे कसायपाहुडे - [१ पेज्जदोसविहत्ती नास्ति स्वतः परतः जीव अजीव आस्रव | बन्ध संवर | निर्जरा | मोक्ष | ० । २ । ४ । ६ ८. १० । १२ काल ईश्वर | आत्मा नियति स्वभाव ० १४ । २८ । ४२ । ५६ शेष चौदह भेदोंका कोष्ठक नास्ति जीव अजीव आस्रव बन्ध | संवर | निर्जरा मोक्ष | नियति काल श्वेताम्बर टीकाग्रंथों में जीवादि सात पदार्थ, स्व और पर ये दो तथा काल, यदृच्छा, नियति, स्वभाव, ईश्वर और आत्मा ये छह इसप्रकार इनके परस्पर गुणा करनेसे अक्रियावादियोंके चौरासी भेद गिनाये हैं। जो अज्ञानको ही श्रेयस्कर मानते हैं वे अज्ञानवादी कहे जाते हैं। इनके मतसे प्रमाण ये वदन्ति ते अक्रियावादिनः । तथा चाहुरेके-क्षणिकाः सर्वसंस्कारा अस्थितानां कुंतः क्रिया। भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते ।। इत्यादि। अन्ये त्वाहु:-अक्रियावादिनो ये ब्रवते कि क्रियया, चित्तशुद्धिरेव कार्या. ते च बौद्धा इति । अन्ये तु व्याख्यान्ति-अक्रियां जीवादिपदार्थों नास्तीत्यादिकां वदित शीलं येषां ते अक्रियावादिनः।"-भग० अभ० ३०११। स्था० अभ० ४।४।३४५ । नन्दी० हरि० मलय० स० ४६ । षड्द० बृ० । "सप्तजीवादितत्त्वानि स्वतश्च परतोऽपि च । प्रत्येकं पौरुषान्तेभ्यो न सन्तीति हि सप्ततिः । नियतेः कालतः सप्त तत्त्वानीति चतुर्दश । सप्तत्या तत्समायोगे अशीतिश्चतुरधिष्ठिताः ॥"-हरि० १० । ५७-५८।"णत्थि सदो परदो विय सत्त पयत्था य पुण्णपाऊणा। कालादियादिभंगा सत्तरि चदूपंतिसंजादा। णत्थि य सत्त पयत्था णियदीदो कालदो तिपं तिभवा । चोद्दस इदि णत्थित्ते अक्किरियाणं च चलसीदी ॥ -नास्ति तस्योपरि स्वतः परतश्च । तदुपरि पुण्यपापोनपदार्थाः सप्त । तदुपरि कालादिका: पञ्चेति चतसृषु पंक्तिष प्राग्वत्संजाता भंगा स्वतो जीवः कालेन नास्ति क्रियते इत्यादयः सप्ततिः। नास्तित्वं सप्तपदार्थान नियतिकालौ चोपर्युपरि पंक्तीः कृत्वा जीवो नियतितो नास्ति क्रियते इत्यादयश्चतुर्दश स्युः इत्येवमक्रियावादाश्चतुरशीतिः।"-गी० कर्म० जी० गा० ८८४-८८५ । अंगप० (पूर्व) गा० २४-२५ । -"जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षाख्याः सप्त पदार्थाः स्वपरभेदद्वयन तथा कालयदृच्छानियतिस्वभावेश्वरात्मभिः षभिश्चिन्त्यमानाश्चतुरशीतिविकल्पा भवन्ति ।"-आचा० शी० १११।१४। नन्दी० मलय० स० ४६ । षड़द० बह०। “तथाचोक्तम-कालयदृच्छानियतिस्वभावेश्वरात्मतश्चतुरशीतिः । नास्तिकवादिगणमते न सन्ति भावाः स्वपरसंस्थाः ॥"-सत्र० शी० २१२। स्था० अभ० ४।४।३४५ । (१) “हिताहितपरीक्षाविरहोऽज्ञानिकत्वम ।"-सर्वार्थ० ८1१। "कुत्सितं ज्ञानमज्ञानं तद्येषामस्ति ते अज्ञानिकाः। ते न वादिनश्चेत्यज्ञानिक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001407
Book TitleKasaypahudam Part 01
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Mahendrakumar Shastri, Kailashchandra Shastri
PublisherBharatiya Digambar Sangh
Publication Year1944
Total Pages572
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Karma, H000, & H999
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy