SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ गा० १ ] किरियावादादिसरूवणिरूवणं अस्ति स्वतः परतः | नित्यत्व अनित्यत्व जीव | अजीव पुण्य | पाप आस्रव | संवर निर्जरा बन्ध | मोक्ष ० ४ ८ १२ १६ २० २४ । २८ । ३२ काल | ईश्वर | आत्मा) नियति | स्वभाव ० । ३६ । ७२ । १०८ १४४ श्वेताम्बर टीकाग्रन्थों में जीवादि नौ पदार्थ, स्वतः और परतः ये दो, नित्य और अनित्य ये दो तथा काल, स्वभाव, नियति, ईश्वर और आत्मा ये पांच इसप्रकार इनके परस्पर गुणा करने पर जीव स्वतः कालकी अपेक्षा नित्य ही है, अजीव स्वतः कालकी अपेक्षा नित्य ही है इत्यादिरूपसे एकसौ अस्सी मेद बताये हैं। जीवादि पदार्थ नहीं ही हैं इसप्रकारका कथन करनेवाले अक्रियावादी कहे जाते हैं। ये क्रियाके सर्वथा अभावको मानते हैं। नास्ति यह एक, स्वतः और परत: ये दो, जीवादि सात पदार्थ तथा कालादि पाँच, इसप्रकार इनके परस्पर गुणा करने पर स्वतः जीव कालकी अपेक्षा नहीं ही है, परतः जीव कालकी अपेक्षा नहीं ही है इत्यादिरूपसे अक्रियावादियोंके सत्तर भेद हो जाते हैं। तथा सात पदार्थोंका नियति और कालकी अपेक्षा नास्तित्व कहनेसे चौदह भेद और होते हैं। इसप्रकार अक्रियावादियोंके कुल भेद चौरासी हो जाते हैं । अब पहले पूर्वोक्त सत्तर भेदोंका ज्ञान कराने के लिये कोष्ठक देते हैंहि भंगा हु ॥= प्रथमतः अस्तिपदं लिखेत् तस्योपरि स्वतः परत: नित्यत्वेन अनित्यत्वेनेति चत्वारि पदानि लिखेत । तेषामुपरि जीवः अजीवः पुण्यं पापम् आस्रवः संवरः निर्जरा बन्धः मोक्ष इति नव पदानि लिखेत्, तदुपरि काल ईश्वर आत्मा नियति: स्वभाव इति पंच पदानि लिखेत । तैः खल्वक्षसञ्चारक्रमेण भङ्गा उच्यन्ते। तद्यथा-स्वतः सन् जीवः कालेन अस्ति क्रियते । परतो जीवः कालेन अस्ति क्रियते । नित्यत्वेन जीवः कालेन अस्ति क्रियते। अनित्यत्वेन जीवः कालेन अस्ति क्रियते। तथा अजीवादिपदार्थ प्रति चत्वारश्चत्वारो भूत्वा कालेनैकेन सह षट्त्रिंशत् । एवमीश्वरादिपदैरपि षट्त्रिंशत् षट्त्रिंशत् भूत्वा अशीत्यग्रशतं क्रियावादभंगा स्युः।"-गो० कर्म० जी० गा० ७८७ । अंगप० (पू०) पृ० २७८ । “जीवादयो नव पदार्थाः परिपाट्या स्थाप्यन्ते । तदधः स्वतः परतः इति भेदद्वयम् । ततोप्यधो नित्यानित्यभेदद्वयम् । ततोप्यधस्तत्परिपाट्या कालस्वभावनियतीश्वरात्मपदानि पञ्च व्यवस्थाप्यन्ते । ततश्चैवं चारणिकाक्रमः, तद्यथा अस्ति जीवः स्वतो नित्यः कालतः, तथा अस्ति जीवः स्वतोऽनित्यः कालतः । एवं परतोऽपि भङ्गकद्वयम् । सर्वेऽपि चत्वारः कालेन लब्धाः। एवं स्वभावनियतीश्वरात्मपदान्यपि प्रत्येक चतुर एव लभन्ते। तथा च पञ्चापि चतुष्कका विंशतिर्भवन्ति । सापि जीवपदार्थेन लब्धा । एवमजीवादयोऽप्योष्टौ प्रत्येक विंशतिं लभन्ते । ततश्च नवविंशतयो मीलिताः क्रियावादिनाम् अशीत्यत्तरं शतं भवन्ति ।"-सूत्र० शी० श१२। आचा० शी० शशश३ । स्था० अभ० ४।४।३४५ । नन्दी० हरि० मलय० सू०४६ । षड्द० बृह०।। (१) "नास्त्येव जीवादिकः पदार्थ इत्येवंवादिनः अक्रियावादिनः।"-सूत्र० शी० १११२ । “अक्रियां क्रियाया अभावम, न हि कस्यचिदप्यनवस्थितस्य पदार्थस्य क्रिया समस्ति, तद्भावे च अनवस्थितेरभावादित्येवं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001407
Book TitleKasaypahudam Part 01
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Mahendrakumar Shastri, Kailashchandra Shastri
PublisherBharatiya Digambar Sangh
Publication Year1944
Total Pages572
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Karma, H000, & H999
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy