________________
गा० १]
चूलियादिसरूवरूवं
१३६
१०५. चूलिया पंचविहा जल-थल - माया - रुवायासगया ति तत्थ जेलगया जलत्थंभण-जलगमणहेदुभूदमंत-तंत-तवच्छरणाणं अग्गित्थं भण-भक्खणासण-पवणादिकारणपओएच वण्णेदि । थैलगया कुलसेल-मेरु- मेंहीहर - गिरि-वसुंधरादिसु चटुलगमणकारणमंत-तंत-तवच्छरणाणं वण्णणं कुणइ । मायागया पुण माहिंदजालं वण्णेदि । रुर्वगया हरिकरि-तुरय-रुरु-पर-तरु- हरिण - वँसह-सस-पसयादिसरूवेण परावत्तणविहाणं णरिंदवायं च वदि । जा आयासगया सा आयासगमणकारणमंत-तंत-तवच्छरणाणि वण्णेदि ।
$१०६. जमुप्पार्यंपुव्वं तमुप्पाय -वय- धुवभावाणं कमाकमसरुवाणं णाणाणयविस
$ १०५. जलगता, स्थलगता, मायागता, रूपगता और आकाशगताके भेदसे चूलिका नामका पांचवां अर्थाधिकार पांच प्रकारका है। उनमेंसे जलगता नामकी चूलिका जलस्तंभन और जलमें गमन के कारणभूत मत्र तत्र और तपश्चरणका तथा अग्निका स्तंभन करना, अग्निका भक्षण करना, अमि पर आसन लगाना और अभि पर तैरना इत्यादि क्रियाओंके कारणभूत प्रयोगोंका वर्णन करती है । स्थलगता नामकी चूलिका कुलाचल, मेरु, महीधर, गिरि और पृथ्वी आदि पर चपलता पूर्वक गमनके कारणभूत मन्त्र तत्र और तपश्चरणका वर्णन करती है । मायागता नामकी चूलिका महेन्द्रजालका वर्णन करती है । रूपगता नामकी चूलिका सिंह, हाथी, घोड़ा, रुरुजातिका मृगविशेष, मनुष्य, वृक्ष, हरिण, बैल, खरगोश और पसय अर्थात् मृगविशेष आदिके आकाररूपसे अपने रूपको बदलने की विधिका और नरेन्द्रवादका वर्णन करती है । जो आकाशगता नामकी चूलिका है वह आकाश में गमन के कारणभूत मत्र, तत्र और तपश्चरणका वर्णन करती है ।
$१०६. जो उत्पादपूर्व है वह नाना नयोंके विषयभूत तथा क्रम अक्रमरूप अर्थात् पर्याय
(१) " सूचिदत्थाणं विवरणं चूलिया । जाए अत्थपरूवणाए कदाए पुव्वपरुविदत्थम्मि सिस्साणं पिच्छओ उपज्जदि सा चूलिया त्ति भणिदं होदि ।" -ध० आ० प० ६९८ । “चूल त्ति सिहरं दिट्टिवाते जं पुब्वाणुओगे य भणितं तच्चूलासु भणितं ।" - नन्दी० चू० पृ० ६१ । " इह दृष्टिवादे परिकर्मसूत्रपूर्वानुयोगोक्तानुक्तार्थ संग्रहपरा ग्रन्थपद्धतयश्चूडा इति ।" - नन्दी० हरि०, मलय० सू० ५६ । (२) " जलगतायां जलगमनहेतवो मन्त्रौषधतपोविशेषा निरूप्यन्ते । - ६० आ० प० ५४८ । घ० सं० पृ० ११३ । गो० जीव० जी० गा० ३६२ । “जलथंभण जलगमणं वण्णदि विहिस्स भवखं जं । वेसणसेवणमंतं तंतं तवचरणपमुहविहिभेए ||" - अंगप० (०) गा० १-२ । (३) “स्थलगतायां योजन सहस्रादिगतिहेतवो विद्यामन्त्रतपोविशेषा निरूप्यन्ते ।" - ध० आ० प० ५४८ । ध० सं० पृ० ११३। गो० जीव० जी० गा० ३६२ । अंगप० (c) गा० ३ । ( ४ ) - महिहर ता० । (५) "मायागतायां मायाकरण हेतुविद्यामन्त्रतन्त्रतपांसि निरूप्यन्ते । " - ध० आ० प० ५४८ । ध० सं० पृ० ११३। गो० जीव० जी० गा० ३६२ । अंगप० (चू०) गा० ५ । (६) “रूपगतायां· · चेतनाचेतनद्रव्याणां रूपपरावर्तन हेतुविद्यामन्त्रतन्त्रतपांसि नरेन्द्रवादश्चित्राचित्रभाषादयश्च निरूप्यन्ते ।" - ६० आ० प० ५४८ । ध० सं० पृ० ९१३। गो० जीव० जी० गा० ३६२ । अंगप० (चू०) गा० ६-७। (७) - वराह-आ० । (८) "आकाशगतायां "आकाशगमन हेतुभूतविद्यामन्त्रतन्त्र तपोविशेषा निरूप्यन्ते ।" - ध० आ० प० ५४८ । ध० सं० पृ० ११३ । गो० जीव० जी० गा० ३६२ । अंगप० ( चू०) गा० ९। (ह) “पुलका लजीवादीनां यदा यत्र यथा पर्यायेणोत्पादो वर्ण्यन्ते तदुत्पादपूर्वम् । " - राजवा० १२० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org