SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ १३२ जयधवलासहिदे कसायपाहुडे. [१ पेज्जदोसविहत्ती वण्णेदि । विवायसुत्तं णाम अंगं दव्य-क्खेत्त-काल-भावे अस्सिदण सुहासुहकम्माणं विवायं वण्णेदि । जेणेवं तेणेकारसण्हमंगाणं वत्तव्वं ससमओ। ११०१. पंरियम्मं चंद-सूर-जंबूदीव-दीवसायर-वियाहपण्णत्तिभेएण पंचविहं । तत्थ चंदपण्णत्ती चंदविमाणाउ-परिवारिड्ढि-गमण-हाणि-वढि-सयलद्ध-चउत्थभागग्गहणादीणि वण्णेदि । सूराउ-मंडल-परिवारिड्ढि-पमाण-गमणायणुप्पत्तिकारणादीणि सूरसंबंधाणि सूरैपण्णत्ती वण्णेदि । जंबूंदीवपण्णत्ती जंबूदीवगय-कुलसेल-मेरु-दह-चस्स-वेइया और भावका आश्रय लेकर शुभ और अशुभ कर्मोंके विपाक (फल) का वर्णन करता है। जिसलिये ये अंग इसप्रकार वर्णन करते हैं इसलिये इन ग्यारह अंगोंका कथन स्वसमय है। अर्थात् इन अंगोंमें मुख्यरूपसे जैनमान्यताओंका ही वर्णन रहता है। १०१. चन्द्रप्रज्ञप्ति, सूर्यप्रज्ञप्ति, जंबूद्वीपप्रज्ञप्ति, द्वीपसागरप्रज्ञप्ति, और व्याख्याप्रज्ञप्तिके भेदसे परिकर्म पांच प्रकारका है। उनमेंसे चन्द्रप्रज्ञप्ति नामका परिकर्म चन्द्रमाके विमान, आयु, परिवार, ऋद्धि, गमन, हानि, वृद्धिका तथा सकलग्रासी अर्धभागग्रासी और चतुर्थभागग्रासी ग्रहण आदिका वर्णन करता है। सूर्यप्रज्ञप्ति नामका परिकर्म सूर्यसंबन्धी आयु, मंडल, परिवार, ऋद्धि, प्रमाण, गमन, अयन और उत्पत्तिके कारण आदिका वर्णन करता है । जम्बूद्वीपप्रज्ञप्ति नामका परिकर्म जंबूद्वीपके कुलाचल, मेरु, तालाब, क्षेत्र, वेदिका, वनखंड, व्यन्तरोंके आवास (१) "विपाकसूत्रे सुकृतदुष्कृतानां विपाकश्चिन्त्यते ।"-राजवा० १२२० । ध० आ० ५० ५४७ । ध० सं० १० १०७। हरि० १०॥४४ । गो० जीव० जी० गा०३५७ । अंगप० गा०६८-६९ । “विवागसुए णं सुकडदुक्कडाणं कम्माणं फलविवागे आघविज्जइ।"-नन्दी० स० ५५ । सम० स० १४६। (२) "तत्र परितः सर्वतः कर्माणि गणितकरणसूत्राणि यस्मिन् तत्परिकर्म ।"-गो० जीव० जी० गा० ३६१ । अंगप० (पूर्व०) ११ । “सूत्रादिपूर्वगतानुयोगसूत्रार्थग्रहणयोग्यतासम्पादनसमर्थानि परिकर्माणि, यथा गणितशास्त्रे सङ्कलनादीनि आद्यानि षोडश परिकर्माणि शेषणितसूत्राथेग्रहणे योग्यतासम्पादनसमर्थानि।'सू० ५६ । सम० अभ० सू० १४७ । “परिकर्मणि चन्द्रप्रज्ञप्तिः सूर्यप्रज्ञप्तिः द्वीपसागरप्रज्ञप्तिः जम्बूद्वीपप्रज्ञप्तिः व्याख्याप्रज्ञप्तिरिति पंचाधिकाराः ।"-ध० आ० ५० ५४७ । हरि० १०॥३२। गो० जीव० गा० ३६१। “परिकम्मे सत्तविहे पण्णत्ते । तं जहा-सिद्धसेणिआपरिकम्मे, मणुस्ससेणिआपरिकम्मे, पुटुसेणिआपरिकम्मे, ओगाढसेणिआपरिकम्मे, उवसंपज्जणसेणिआपरिकम्मे, विप्पजहणसेणिआपरिकम्मे, चुआचअसेणिआपरिकम्मे।"-नन्दी० सू० ५६। सम० सू० १४७ । (३) "तत्र चन्द्रप्रज्ञप्तौ पंचसहस्राधिकषट्त्रिंशच्छतसहस्रपदायां चन्द्रबिम्बतन्मार्गायुःपरिवारप्रमाणं चन्द्रलोकः तद्गतिविशेषः तस्मादुत्पद्यमानचन्द्रदिनप्रमाणं राहचन्द्रबिम्बयोः प्रच्छाद्यप्रच्छादकविधानं तत्रोत्पत्तेः कारणं च निरूप्यते।"-ध० आ० प०५४७ । ध० सं० पृ० १०९ । हरि० १०।६२ । गो० जीव० जी० गा० ३६१ । अंगप० (पूर्व०) गा० २। सं० श्रुतभ० टी० श्लो० ९। (४) "सूर्यप्रज्ञप्तौ सूर्यबिम्बमार्गपरिवारायुःप्रमाणं तत्प्रभावृद्धिह्रासकारणं सूर्यदिनमासवर्षयुगायनविधानं राहुसूर्यबिम्बप्रच्छाद्यप्रच्छादकविधानं तद्गतिविशेषग्रहच्छायाकालराश्युदयविधानं च निरूप्यते।"-ध० आ० ५० ५४७ । ध० सं पृ० ११ । हरि० १०॥६४ । गो० जीव० जी० गा० ३६१ । अंगप० (पूर्व०) गा० ४ । सं० श्रुतभ० टी० श्ला० ९। (५) "जंबूद्वीपप्रज्ञप्तौ वर्षधरवर्षह्रदचैत्यचैत्यालयभरतैरावतगतसरित्संख्याश्च निरूप्यन्ते ।"-ध० आ० ५० ५४७ । ध० सं० पृ० १११ । हरि० १०६५। गो० जीव० जी० गा० ३६१ । अंगप० (पूर्व०) गा० ५-६ । सं० श्रुतभ० टी० श्लो० ९। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001407
Book TitleKasaypahudam Part 01
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Mahendrakumar Shastri, Kailashchandra Shastri
PublisherBharatiya Digambar Sangh
Publication Year1944
Total Pages572
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Karma, H000, & H999
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy