SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ गा० ] परहवायरणसरूवणिरूवणं ६१००. पंण्हवायरणं णाम अंगं अक्खेवणी-विक्खेवणी-संवेयणी-णिव्वेयणीणामाओ चउन्विहं कहाओ पण्हादो गह-मुहि-चिंता-लाहालाह-सुखदुक्ख-जीवियमरणाणि च १००. प्रश्नव्याकरण नामका अंग आक्षेपिणी, विक्षेपिणी, संवेदनी और निर्वेदनी इन चार प्रकारकी कथाओंका तथा प्रश्नके अनुसार नष्ट, मुष्टि, चिन्ता, लाभ, अलाभ, सुख, दुःख, जीवन और मरणका वर्णन करता है। विपाकसूत्र नामका अंग द्रव्य, क्षेत्र, काल अंगप० गा० ५२-५५ । "अणुत्तरोववाइयदसासु णं अणुत्तरोववाइयाण नगराई - 'जिणसीसाणं चेव समणगणपवरगंधहत्थीणं थिरजसाणं परिसहसेण्णरिउबलपमद्दणाणं समाहिमुत्तमज्झाणजोगजुत्ता उववन्ना मुणिवरोत्तमा जह अणुत्तरेसु पावंति जह अणुत्तर तत्थ विसयसोक्खं तओ य चुआ कमेण काहिंति संजया जहा य अंतकिरियं एए अन्ने य एवमाइ अत्था वित्थरेण आविज्जंति।"-सम० सू० १४४। नन्दी० सू० ५३ । “अणुत्तरोववासियदसाणं दस अज्झयणा-ईसिदासे य धण्णो त सुणक्खत्ते य कातिते । सट्टाणे सालिभद्दे त अणंदे तेतली तित । दसन्नभद्दे अतिमुत्ते एमेते दस आहिया ॥ तत्र तृतीयवर्गे दृश्यमानाध्ययनै कैश्चित् सह साम्यमस्ति न सर्वैः यत इहोक्तम्-इसिदासेत्यादि, तत्र तु दृश्यते-'धन्ने य सुनक्खत्ते ईसिदासे य आहिए । पेल्लए रामपुत्ते य चंदिमा पोट्टिके इय । पेढालपुत्ते अणगारे अणगारे पोट्ठिले इय । विहल्ले दसमे वुत्ते एम ए दस आहिया॥' इति । तदेवमिहापि वाचनान्तरापेक्षया अध्ययनविभाग उक्तो न पुनरुपलभ्यमानवाचनापेक्षयेति।"-स्था० टी० सू०७५४ । (१) "आक्षेपविक्षेपैहेतुनयाश्रितानां प्रश्नानां व्याकरणं प्रश्नव्याकरणं तस्मिन् लौकिकवैदिकानामर्थानां निर्णयाः ।"-राजवा० ११२०"प्रश्नानां व्याकरणं प्रश्नव्याकरणं तस्मिन् । 'प्रश्नान्नष्टमष्टिचिन्तालाभालाभदुःखसुखजीवितमरणजयपराजयनामद्रव्याय स्संख्यानां लौकिकवैदिकानामर्थानां निर्णयश्च प्ररूप्यते । आक्षेपणीविक्षेपणी-संवेदनी-निर्वेदिन्यश्चेति चतस्रः कथा: एताश्च निरूप्यन्ते ।"-ध० आ० ५० ५४७ । ध० सं० पृ० १०४ । हरि० १०४३। गो० जीव० जी० गा० ३५७ । अंगप० गा० ५६-६७ । “पण्हवागरणेसु णं अठ्ठत्तरं पसिणसयं अठ्ठत्तरं अपसिणसयं अठ्ठत्तरं पसिणापसिणसयं तं जहा-अंगुट्ठपसिणोइं बाहुपसिणाई अदागपसिणाई अन्ने वि विचित्ता विज्जाइसया नागसवण्णेहि सिद्धि दिव्वा संवाया आघविज्जति ।"-नन्दी० स० ५४ । सम० सू० १४५। (२) "आक्खेवणी कहा सा विज्जाचरणमुवदिस्सदे जत्थ । ससमयपरसमयगदा कथा दु विवखेवणी णाम ॥ संवेयणी पुण कहा णाणचरित्तं तववीरियइड्डिगदा । णिव्वेयणी पुण कहा सरीरभोगे भवोघे य ॥"-मूलारा० गा० ६५६-६५७ । "तत्थ अक्खेवणी णाम छद्दव्वणवपयत्थाणं सरूवं दिगंतरसमयांतरणिराकरणं सुद्धि करेंती परूवेदि । विक्खेवणी णाम परसमएण ससमयं दूसंती पच्छा दिगंतरसुद्धिं करेंती ससमयं थावंती छद्दव्वणवपयत्थे परूवेदि। संवेयणी णाम पुण्णफलसंकहा । • •णिव्वेयणी णाम पावफलसंकथा.. उक्तं च-आक्षेपणी तत्त्वविधानभूतां विक्षेपणी तत्त्वदिगन्तशुद्धिम् । संवेगिनी धर्मफलप्रपञ्चां निर्वेगिनीं चाह कथा विरागाम् ॥"-ध० सं० पृ० १०५-१०६ । गो० जीव० जी० गा० ३५७ । अंगप० । “चउविवहा धम्मकहा-अक्खेवणी विक्खेवणी संवेयणी निब्वेगणी।"-स्था० स०२८२। "विज्जाचरणं च तवो पुरिसक्कारो य समिइगुत्तीओ। उवइस्सइ खलु जहियं कहाई अक्खेवणीइ रसो ॥१९५॥ जा ससमयवज्जा खलु होइ कहा लोगवेयसंजुत्ता। परसमयाणं च कहा एसा विक्खेवणी णाम ॥१९७॥ जा ससमयेण पुब्वि अक्खायातं छुभेज्ज परसमए। परसासणवक्खेवा परस्स समयं परिकहेइ ॥१९८॥ वीरिय विउव्वणिड्ढी नाणचरणदंसणाण तह इड्ढी। उवइस्सइ खल जहियं कहाइ संवेयणीइ रसो ॥२००॥ पावाणं कम्माणं असुभविवागो कहिज्जए जत्थ । इह य परत्थ य लोए कहा उणिव्वेयणी णाम ॥२०१॥"-दश०नि०। “आक्षिप्यन्ते मोहात्तत्त्वं प्रत्यनया भव्यप्राणिन इत्याक्षेपिणी। विक्षिप्यते अनया सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोतेति विक्षेपिणी संवेगं ग्राह्यते अनया श्रोतेति संवेजनी... 'पापानां कर्मणाञ्चौर्यादिकृतानामशुभविपाक: दारुणपरिणामः कथ्यते यत्र निर्वेद्यते भवादनया श्रोतेति निवेदनी।"-दश० नि० हरि० गा० १९३-२०२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001407
Book TitleKasaypahudam Part 01
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Mahendrakumar Shastri, Kailashchandra Shastri
PublisherBharatiya Digambar Sangh
Publication Year1944
Total Pages572
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Karma, H000, & H999
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy