SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ १३० जयधवलासहिदे कसायपाहुडे [ पेज्जदोसविहत्ती ? भत्त-बंभारंभ-परिग्गहाणुमणुद्दिडणामाणमेक्कारसण्हमुवासयाणं धम्ममेक्कारसैविहं वण्णेदि। ६८. अंतयडदसा णाम अंगं चउबिहोवसग्गे दारुणे सहियूण पाडिहेरं लभ्रूण णिव्वाणं गदे सुदंसणादि-दस-दस-साहू तित्थं पडि वण्णेदि ।। ६६. अणुत्तरोववादियदसा णाम अंगं चउव्विहोवसग्गे दारुणे सहियण चउवीसण्हं तित्थयराणं तित्थेसु अणुत्तरविमाणं गदे दस दस मुणिवसहे वण्णेदि । सचित्तविरत, रात्रिभक्तविरत, ब्रह्मचारी, आरंभविरत, परिग्रहविरत, अनुमतिविरत और उद्दिष्टविरत इन उपासकोंके ग्यारह प्रकारके धर्मका वर्णन करता है। ६८. अन्तःकृद्दश नामका अंग प्रत्येक तीर्थङ्करके तीर्थकालमें चार प्रकारके दारुण उपसर्गोंको सहन कर और प्रातिहार्य अर्थात् अतिशयविशेषोंको प्राप्त कर निर्वाणको प्राप्त हुए सुदर्शन आदि दस दस साधुओंका वर्णन करता है। ६६. अनुत्तरौपपादिकदश नामका अंग चौवीस तीर्थंकरोंमेंसे प्रत्येक तीर्थकरके समयमें चार प्रकारके दारुण उपसर्गोको सहन करके अनुत्तर विमानको प्राप्त हुए दस दस मुनिश्रेष्ठोंका वर्णन करता है। (2)-हाणमण-अ०, आ०। (२) "दंसणवयसामाइयपोसहसचित्तरायभत्ते य। बंभारंभपरिग्गहअणमणउद्दिट देसविरदो य ॥"-चारित्रप्रा० गा० २१ । गो० जीव० गा० ४७७ । रत्नक० श्लो०१३६ । "दसणवयसामाइयपोसहपडिमा अबम्भसच्चित्ते । आरम्भपेसउद्दिट्वज्जए समणुभूए य ॥"-उपा० अ० १०। सम० सू० ११। विशति० १०१। (३) अंतयददसा अ०। “संसारस्यान्तः कृतो यैस्ते अन्तकृतः नमिमतंगसोमिलरामपुत्रसुदर्शनयमबाल्मीकबलीकनिष्कम्बलपालांबष्टपुत्रा इत्येते दश वर्धमानतीर्थकरतीर्थे । एवमषभादीनां त्रयोविंशतेस्तीर्थेष अन्ये अन्ये च अनगारा दारुणानपसर्गान्निजित्य कृत्स्नकर्मक्षयादन्तकृतः दश अस्यां वर्ण्यन्त इति अन्तकृतद्दश। अथवा अन्तकृतां दश अन्तकृद्दश तस्याम् अहंदाचार्यविधिः सिद्धयतां च।" -राजवा० २२० । ध० आ० ५० ५४६ । ध० सं० १० १०३। हरि० १०॥३९। अंगप० गा० ४८-५१। गो० जीव० जी० गा० ३५७ । "अंतगडदसासु णं अंतगडाणं नगराइंजियपरीसहाणं चउव्विहकम्मक्खयम्मि जह केवलस्स लंभो परियाओ' अंतगडो मनिवरो तमरयोघविप्पमक्को मोक्खसुख मणंतरं च पत्ता.."-नन्दी० सू० ५२। सम० सू० १४३ । 'अंतगडदसाणं दस अज्झयणा-णाम मातंगे सोमिले रामगुत्ते सुदंसणे चेव । माली त भगाली त किकमे पल्लेतति य । फाले अंबडपुत्ते य त एते दस आहिता ।।-एतानि च नमीत्यादिकानि अन्तकृत्साधुनामानि अन्तकृद्दशांगप्रथमवर्गेऽध्ययनसंग्रहे नोपलभ्यन्ते। यतस्तत्राभिधीयते-'गोयमसमुद्दसागरगंभीरे चेव होइ थिमिए य । अयले कंपिल्ले खलु अक्खोभपसेणइ विण्हू ॥ इति । ततो वाचनान्तरापेक्षाणि इमानीति संभावयामः ।"-स्था०, टी०, सू० ७५४ । (४) "उपपादो जन्म प्रयोजनं येषां त इमे औपपादिकाः । विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धाख्यानि पञ्चानत्तराणि । अनत्तरेष्वीपपादिका अनुत्तरोपपादिकाः ऋषिदासधन्यसुनक्षत्रकार्तिकनन्दनन्दनशालिभद्रअभयवारिषेणचिलातपूत्रा इत्येते दश वर्धमानतीर्थकरतीर्थे । एवमृषभादीनां त्रयोविंशतेस्तीर्थेषु अन्ये अन्ये च दश दशानगारा दारुणानपसर्गानिर्जित्य विजयाद्यनुत्तरेषुत्पन्ना इत्येवमनुत्तरौपपादिकाः दशास्यां वर्ण्यन्त इत्यनुत्तरौपपादिकदश । अथवा अनुत्तरौपपादिकानां दश अनुत्तरौपपादिकदश तस्याम् आयुर्वैक्रियिकानुबन्धविशेषः।"-राजवा० १।२०। ध० आ० प०५४६। ध० सं० प०१०४ । "तत्रौपपादिके दशे वर्ण्यन्तेऽनुत्तरादिके। दशोपसर्गजयिनो दशानुत्तरगामिनः ॥ स्त्रीपुंनपुंसकस्तिर्यग्नृसुरैरष्ट ते कृताः । शारीराचेतनत्वाभ्यामुपसर्गा दशोदिताः ॥"-हरि० १०॥४१-४२ । गो० जीव० जी० गा० ३५७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001407
Book TitleKasaypahudam Part 01
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Mahendrakumar Shastri, Kailashchandra Shastri
PublisherBharatiya Digambar Sangh
Publication Year1944
Total Pages572
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Karma, H000, & H999
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy