SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ १२२ जयधवलासहिदे कसायपाहुडे चोद्दसहं पइण्णयाणंगपविद्वाणं वत्तव्वं ससमओ चेव । ६३. तत्थ आयारंग "जंद चरे जदं चिट्ठे जदमासे जदं सए । जदं भुंजेज्ज भासेज्ज एवं पावं ण बज्झइ ॥ ६३ ॥” इच्चाइयं साहूणमाचारं वण्णेदि । दयदं णाम अंगं ससमयं परसमयं थीपरिणामं लैव्यास्फुटत्व-मदनावेश- विभ्रमाऽऽस्फालनसुख- पुंस्कामितादिस्त्रीलक्षणं च प्ररूपयति । जिसलिये प्रकीर्णक इस प्रकारकी जैनविधिका प्रतिपादन करते हैं इन इसलिये अङ्गवाह्य प्रकीर्णकोंका वक्तव्य स्वसमय ही है । अर्थात् इन प्रकीर्णकों में स्वसमयका ही वर्णन रहता है । $ १३. अंगप्रविष्टके बारह भेदोंमेंसे आचारांग, "यत्नपूर्वक चलना चाहिये, यत्नपूर्वक खड़े रहना चाहिये, यत्नसे बैठना चाहिये, यत्नपूर्वक शयन करना चाहिये, यत्नपूर्वक भोजन करना चाहिये, यत्नपूर्वक संभाषण करना चाहिये । इसप्रकार आचरण करनेसे पापकर्मका बन्ध नहीं होता है || ६३ ||" इत्यादिरूपसे मुनियोंके आचारका वर्णन करता है । सूत्रकृत् नामक अंग स्वसमय और परसमयका तथा स्त्रीसंबन्धी परिणाम, क्लीवता, अस्फुटत्व अर्थात् मनकी बातोंको स्पष्ट न कहना, कामका आवेश, विलास, आस्फालन-सुख और पुरुषकी इच्छा करना आदि स्त्रीके लक्षणोंका प्ररूपण करता है । [ पेज्जदोसविहत्ती १ तु हरणं । पायच्छित्तविहाणं कहेदि कालादिभावेण ||" - अंगप० ( चू०) गा० ३४ । " जं होंति अप्पमासं तं णिसीहूं ति लोगसंसिद्धं । तं अप्पगासधम्मं अण्णं पि तयं निसीहं ति ||" - नि० चू० (अभि० रा० ) । (१) “आचारे चर्याविधानं शुद्धयष्टकपंचसमितिगुप्तिविकल्पं कथ्यते ।" - राजवा० १।२० । ध० सं० पृ० ९९ । ध० आ० प० ५४६ । हरि० १० २७ । सं० श्रुतभ० टी० श्लो० ७ । गो० जीव० जी० गा० ३५६ । अंगप० गा० १५- १९ । 'नाणायारे दंसणायारे चरित्तायारे तवायारे वीरियायारे । आयारे णं परिता वायणातसा अनंता थावरा सासयकडनिबद्धनिकाइया जिणपण्णत्ता भावा आघविज्जंति' पन्नविज्जंति परूविज्जंति दंसिज्जंति निदंसिज्जंति उवदंसिज्जंति से एवं आयारे एवं नाया एवं विष्णाया एवं चरणकरणपरूवणा आघविज्जइ से तं आयारे ।" - नन्दी० सू० ४५ । “आयारे णं समणाणं निग्गंथाणं आयारगोयरविणयवेणइय ठाणगमणंचकमणपमाणजोगजुंजणभासासमितिगुत्ती सेज्जोवहिभत्तपाणउग्गम उप्पायणएसणाविसोहिसुद्धा सुद्धगहणवयणियमतवोवहाण सुप्पसत्यमाहिज्जइ । " - सम० सू० १३६ । (२) मूला० १०।१२२ । अंगप० गा० १७ । दशवे० ४।८ । उद्धृतेयम् ध० सं० पृ० ९९ । गो० जीव० जी० गा० ३५६ । (३) “सूत्रकृते ज्ञानविनयप्रज्ञापना कल्प्याकल्प्यछेदोपस्थापना व्यवहारधर्मक्रियाः प्ररूप्यन्ते ।" - राजवा० १।२० । “... ससमयं परसमयं च परूवेदि " - ध० सं० पृ० ९९ । ध० आ० प० ५४६ । हरि० १० १२८ । सं० श्रुतभ० टी० श्लो० ७ । गो० जीव० जी० गा० ३५६ । अंगप० । “सूअगडे णं लोए सूइज्जइ अलोए सूइज्जइ लोआलोए सूइज्जइ जीवा सूइज्जंति अजीवा सूइज्जति जीवाजीवा सूइज्जति ससमए सूइज्जइ परसमए सूइज्जइ ससमयपरसमए सूइज्जइ, सूअगडे णं असीअस्स किरियावाइयस्स चउरासीइए अकिरिआवाईण सत्तट्ठीए अण्णाणिअवाईणं बत्तीसाए वेणइअवाईणं तिण्हं तेसट्ठाणं पासंडिअसयाणं वह किच्चा ससमए ठाविज्जइ " - नन्दी० सू० ४६ । सम० सू० १३७ । " ससमयपरसमयपरूवणा य णाऊण बुज्झणा चेव । संबुद्धस्वसग्गा थोदोस विवज्जणा चेव ॥ उवसग्गभीरुणो थीवसस्स णरएस होज्ज उववाओ " सूत्र० नि० गा० २४ - ४५ । ( ४ ) -- स्कामता - स० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001407
Book TitleKasaypahudam Part 01
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Mahendrakumar Shastri, Kailashchandra Shastri
PublisherBharatiya Digambar Sangh
Publication Year1944
Total Pages572
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Karma, H000, & H999
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy