SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ जयधवलासहिदे कसायपाहुडे . [१ पेज्जदोसविहत्ती इयं भावसामाइयं चेदि । तत्थ सञ्चित्ताञ्चित्तदव्वेसु रागदोसैणिरोहो दैव्वसामाइयं णाम । णर्यर-खेट-कव्वड-मडंव-पट्टण-दोणेमुह-जणवदादिसु रागदोसगिरोहो सँगावासविसयसंपरायणिरोहो वा खेत्तसामाइयं णाम । छ-उदुविसयसंपरायणिरोहो कालसामाइयं । णिरुद्धासेसकसायस्स वंतमिच्छत्तस्स णयणिउणस्स छदव्वविसओ बोहो बाहविवज्जिओ अक्खलिओ भावसामाइयं णाम । तीसु वि संज्झासु पक्खमासचार प्रकारकी है। उनमेंसे सचित्त और अचित्त द्रव्योंमें राग और द्वेषका निरोध करना द्रव्यसामायिक है। ग्राम, नगर, खेट, कर्वट, मडंव, पट्टन, द्रोणमुख और जनपद आदिमें राग और द्वेषका निरोध करना अथवा अपने निवास स्थानमें संपराय अर्थात् कषायका निरोध करना क्षेत्रसामायिक है। वसन्त आदि छह ऋतुविषयक कषायका निरोध करना अर्थात् किसी ऋतुमें रागद्वेषका न करना कालसामायिक है । जिसने समस्त कषायोंका निरोध कर दिया है, तथा मिथ्यात्वका वमन कर दिया है और जो नयोंमें निपुण है ऐसे पुरुषको बाधारहित और अस्खलित जो छह द्रव्यविषयक ज्ञान होता है वह भावसामायिक भेओवयारेण ॥ रागाइरहो सम्मं वयणं वाओऽभिहाणमुत्ति त्ति । रागाइरहियवाओ सम्मावाओ ति सामइयं ।। अप्पक्खरं समासो अहवाऽऽसोऽसण महासणं सव्वा । सम्म समस्स वासो होइ समासो त्ति सामइयं ।। संखिवणं संखेवो सो जं थोवक्खरं महत्थं च । सामइयं संखेवो चोद्दसपुव्वत्थपिंडो ति"-वि० भा० २७९२-२७९६ । (१) “णामं ठवणा दव्वे खेत्ते काले व तहेव भावे य। सामाइयम्हि एसो णिक्खेओ छव्विहो णेओ॥" -मूलाचा० ७।१७। “तत्र सामायिकं नाम चतुर्विधं नामस्थापनाद्रव्यभावभेदेन ।"-मूलारा० विजयो० गा० ११६ । “तच्च नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्षड्विधम् ।"-गो० जीव० जी० गा० ३६८ । अनगार० ८।१८। (२)-दोसणीरोहो अ०, आ०। (३) "द्रव्यसामायिकं सुवर्णमृत्तिकादिद्रव्येषु रम्यारम्येषु समदशित्वम् ।"-अनगार० टी० ८३१९ । “इष्टानिष्टेषु चेतनाचेतनद्रव्येषु रागद्वेषनिवृत्तिः सामायिकशास्त्रानुपयुक्तज्ञायकः तच्छरीरादिर्वा द्रव्यसामायिकम् ।"-गो० जीव० जी० गा० ३६७ । अंगप० चूलि० पृ० ३०५ । (४) “चतुर्गोपुरान्वितं नगरं । सरित्पर्वतावरुद्धं खेटं नाम । पंचशतग्रामपरिवारितं मर्डवं नाम। गावा (नावा) पादप्रचारेण च यत्र गमनं तत्पत्तनं नाम । समुद्रनिम्नगासमीपस्थमवतरन्नौनिवहं द्रोणमखं नाम । देसस्स एगदेसो जणवओ णाम ।"-ध० आ० प० ८८८, ८८९ । “गम्मो गमणिज्जो वा कराण गसए व बुद्धादी । नत्थेत्थ करो नगरं, खेडं पुण होइ धूलिपागारं । कब्बडगं तु कुनगरं मडंबगं सव्वतो छिन्नं ।। जलपट्टणं च थलपट्टणं च इति पट्टणं दुविहं । अयमाइ आगारा खलु दोणमुहं जलथलपहेणं ॥"-कल्पभा० गा. १०८८-१०९० । (५)-दोणामुह-ता० । (६)-णीरोहो अ०, आ० । (७) सग्गवास-अ०, आ० । (८) "क्षेत्रसामायिकम् आरामकण्टकवनादिषु शुभाशुभक्षेत्रेषु समभावः।"-अनगार० टी० ८।१९ । गो० जीव० जी० गा० ३६७ । अंगप० (चूलि.) पृ० ३०६ । (8) "वसन्तग्रीष्मादिषु ऋतुषु दिनरात्रिसितासितपक्षादिषु च यथास्वं चार्वचारुषु रागद्वेषानुद्भवः ।"-अनगार० टी० ८।१९ । गो० जीव०, जी० गा० ३६७ । अंगप० (चूलि०) पृ० ३०६ । (१०)-णिउण्णस्स अ०, आ० । (११) "जिदउवसग्गपरिसह उवजुत्तो भावणासु समिदीसु । जमणियमउज्जदमदी सामाइयपरिणदो जीवो ।।१९॥"-मूलाचा० गा ७१८-४० । “भावस्य जीवादितत्त्वविषयोपयोगरूपस्य पर्यायस्य मिथ्यादर्शनकषायादिसंक्लेशनिवृत्तिः सामायिकशास्त्रोपयोगयुक्तज्ञायकः तत्पर्यायपरिणतसामायिकं वा भावसामायिकम् ।"-गो० जीव० जी० गा० ३६७ । अंगप० (धूलि.) पृ० ३०६ । “भावसामायिकं सर्वजीवेषु मैत्रीभावोऽशुभपरिणामवर्जनं वा।"-अनगार० टी० ८1१९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001407
Book TitleKasaypahudam Part 01
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Mahendrakumar Shastri, Kailashchandra Shastri
PublisherBharatiya Digambar Sangh
Publication Year1944
Total Pages572
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Karma, H000, & H999
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy