SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ गा० १] वत्तव्वदाणिरूवणं १७ ६८१. एदस्स सुत्तस्स अत्थो वुच्चदे। तं जहा, ससमयवत्तव्वदा परंसमयवत्तव्वदा तदुभयवत्तव्वदा चेदि तिविहा वत्तव्वदा । तत्थ सुदणाणे तदुभयवत्तव्वदा; सुणयदुण्णयाण दोण्हं पि परूवणाए तत्थ संभवादो। जमणंगपविठ्ठसुंदणाणं तं ससमयं चेव परूवेदि । तं जहा, सीमाइयं चउन्विहं, दव्वसामाइयं खेत्तसामाइयं कालसामा ८१. इस सूत्रका अर्थ कहते हैं । वह इसप्रकार है-- स्वसमयवक्तव्यता, परसमयवक्तव्यता और तदुभयवक्तव्यता इसप्रकार वक्तव्यता तीन प्रकारकी है। उनमें से श्रुतज्ञानमें तदुभयवक्तव्यता समझना चाहिये, क्योंकि श्रुतज्ञानमें सुनय और दुर्नय इन दोनोंकी ही प्ररूपणा संभव है। उसमें भी जो अङ्गबाह्य श्रुतज्ञान है वह स्वसमयका ही प्ररूपण करता है। आगे उसीका स्पष्टीकरण करते हैं द्रव्यसामायिक, क्षेत्रसामायिक, कालसामायिक और भावसामायिकके भेदसे सामायिक सा वत्तव्वता।" "तत्राध्ययनादिषु सूत्रप्रकारेण सूत्रविभागेन देशनियतगंधनं वक्तव्यता।"-अनु० चू० हरि० । (१) "जम्हि सत्थम्हि ससमयो चेव वण्णिज्जदि परूविज्जदि पण्णाविज्जदि तं सत्थं ससमयवत्तव्वं तस्स भावो ससमयवत्तव्वदा ।"-ध० सं० पृ० ८२। “जत्थ णं ससमए आघविज्जइ पण्णविज्जइ परूविज्जइ दसिज्जइ निदंसिज्जइ उवदंसिज्जइसे तं ससमयवत्तव्वयाय = त्राध्ययने सुत्र धर्मास्तिकायद्रव्यादीनां आत्मसमयस्वरूपेण प्ररूपणा क्रियते यथा गतिलक्षणो धर्मास्तिकाय इत्यादि सा स्वसमयवक्तव्यता ।"-अनु०,०, सू० १४७ । “स्वसिद्धान्तः आख्यायते यथा पंचास्तिकामाः। तद्यथा धर्मास्तिकाय इत्यादि, तथा प्रज्ञाप्यते यथा गतिलक्षणो धर्मास्तिकाय इत्यादि, तथा प्ररूप्यते यथाऽसौ असंख्येयप्रदेशात्मकादिभिः, तथा दयते मत्स्यानां जलमित्यादि, तथा निदश्यते यथा तथैवषोऽपि जीवपुद्गलानामिति: स्वसमयवक्तव्यता।"-अनु० हरि० । (२) "परसमयो मिच्छत्तं जम्हि पाहडे अणियोगे वा वणिज्जदि परूविज्जदि पण्णाविज्जदि तं पाहडमणियोगो वा परसमयवत्तव्वयं तस्स. भावो परसमयवत्तव्वदा णाम।"-ध० सं० पृ०८२। 'जत्थ णं परसमए आधविज्जइ जाव उवदंसिज्जइ से तं परसमयवत्तव्वया । यत्र पूनरध्ययनादिषु जीवद्रव्यादीनाम् एकान्तग्राहेण नित्यत्वमनित्यत्वं वा परसमयस्वरूपेण प्ररूपणा क्रियते ।"-अन०,०, हरि०, सू०१४७ । (३) "जत्थ दो वि परूवेऊण परसमयो दुसिज्जदि ससमयो थाविज्जदि सा तदुभयवत्तव्वदा णाम भवदि।"-ध० सं० पृ० ८२ । “जत्थ गं ससमए परसमए आघविज्जइ जाव उवदंसिज्जइ से तं ससमयपरसमयवत्तव्वया ।"-अनु०, चू०, हरि०, सू० १४७ । (४) “समेकीभावे वर्तते । तद्यथा-संगतं घतं संगतं तैलमित्यच्यते एकीभतमिति गम्यते । एकत्वेन अयनं गमनं समयः, समय एव सामायिकं । समयः प्रयोजनमस्येति वा विगह्य सामायिकम् ।" सार्थक ७२१ । “तत्र सममेकत्वेन आत्मनि आय: आगमनं परद्रव्येभ्यो निवृत्य उपयोगस्य आत्मनि प्रवृत्तिः समायः, अयमहं ज्ञाता द्रष्टा चेति आत्मविषयोपयोग इत्यर्थः, आत्मनः एकस्यैव ज्ञेयज्ञायकत्वसंभवात् । अथवा सं समे रागद्वेषाभ्यामनुपहते मध्यस्थे आत्मनि आयः उपयोगस्य प्रवृत्तिः समायः, स प्रयोजनमस्यति सामायिक नित्यनमित्तिकानुष्ठानं तत्प्रतिपादकं शास्त्रं वासामायिकमित्यर्थः।"-गो० जीव० जी० गा० ३६८। अंगप० (चूलिकाप्रकीर्णकप्रज्ञप्तौ) गा० ११-१२ । “आया खलु सामइ पक्चक्खायं तओ हवइ आया। तं खलु पच्चक्खाणं आवाए सव्वदव्वाणं ॥ सावज्जजोगविरओ तिगत्तो छस संजओ। उवउत्तो जयमाणो आया सामाइ होइ॥" -आ० नि० ७९०, १४९। “रागद्दोसविरहिओ समो त्ति अयणं आउ त्ति गमणं ति । समयागमो समाओ स एव सामाइयं होइ। सम्ममओ समउ ति य सम्म गमणं ति सब्वभूएसु । सो जस्स तं समइयं जम्मि य १३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001407
Book TitleKasaypahudam Part 01
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Mahendrakumar Shastri, Kailashchandra Shastri
PublisherBharatiya Digambar Sangh
Publication Year1944
Total Pages572
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Karma, H000, & H999
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy