SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २९६] छक्खंडागमे वेयणाखंड [४, २, ६, १६४. मिट्ठाणंतराणि विसेसाहियाणि । चउरिंदियअपजत्तयस्स चदुण्णं कम्माणं णाणापदेसगुणहाणिहाणंतराणि विसेसाहियाणि । तस्सेव पजत्तयस्स चदुण्णं कम्माणं णाणापदेसगुणहाणिहाणंतराणि विसेसाहियाणि । तेइंदियअपजत्तयस्स मोहणीयस्स णाणापदेसगुणहाणिहाणंतराणि विसेसाहियाणि । तस्सेव पजत्तयस्स मोहणीयस्स णाणापदेसगुणहाणिहाणंतराणि विसेसाहियाणि । चउरिंदियअपजत्तयस्स मोहणीयस्स णाणापदेसगुणहाणिहाणंतराणि विसेसाहियाणि । तस्सेव पजत्तयस्स मोहणीयस्स णाणापदेसगुणहाणिहाणंतराणि विसेसाहियाणि । असण्णिपंचिंदियअपज्जत्तयस्स णामा-गोदाणं णाणापदेसगुणहाणिहाणंतराणि संखेजगुणाणि । तस्सेव पज्जत्तयस्स णामा-गोदाणं णाणापदेसगुणहाणिहाणंतराणि विसेसाहियाणि । तस्सेव अपज्जत्तयस्स चदुण्णं कम्माणं णाणापदेसगुणहाणिहाणंतराणि विसेसाहियाणि । तस्सेव पज्जत्तयस्स चदुण्णं कम्माणं णाणापदेसगुणहाणिहाणंतराणि विसेसाहियाणि । असण्णिपंचिंदियअपज्जत्तयस्स मोहणीयस्स णाणापदेसगुणहाणिहाणंतराणि संखेज्जगुणाणि । तस्सेव पज्जत्तयस्स मोहणीयस्स णाणापदेसगुणहाणिहाणंतराणि विसेसाहियाणि । सण्णिपंचिंदियअपज्जत्तयस्स णामा-गोदाणं णाणापदेसगुणहाणिहाणंतराणि संखेज्जगुणाणि । चदुण्णं कम्माणं णाणापदेसगुणहाणिहाणंतराणि विसेसाहियाणि । मोहणीयस्स णाणापदेसगुणहाणिहाणंतराणि संखेजगुणाणि । तस्सेव पजत्तयस्स णामा-गोदाणं णाणापदेसगुणहाणिहाणंतराणि संखेजगुणाणि । चदुण्णं कम्माणं णाणापदेस हानिस्थानान्तर विशेष अधिक हैं । चतुरिन्द्रिय अपर्याप्तकके चार कर्मोंके नानाप्रदेश-गुणहानिस्थानान्तर विशेष अधिक हैं। उसीके पर्याप्तकके चार कर्मों के नानाप्रदेशगुणहानिस्थानान्तर विशेष अधिक हैं । त्रीन्द्रिय अपर्याप्तकके मोहनीयके नानाप्रदेशगुणहानिस्थानान्तर विशेष अधिक हैं। उसीके पर्याप्तकके मोहनीयके नानाप्रदेशगुणहानिस्थानान्तर विशेष अधिक हैं। चतुरिन्द्रिय अपर्याप्तकके मोहनीयके नानाप्रदेशगुणहानिस्थानान्तर विशेष अधिक हैं। उसीके पर्याप्तकके मोहनीयके नानाप्रदेशगुणहानिस्थानान्तर विशेष अधिक हैं। असंही पंचेन्द्रिय अपर्याप्तकके नाम-गोत्रके नानाप्रदेशगुणहानिस्थानान्तर संख्यातगुणे हैं। उसीके पर्याप्तकके नाम-गोत्रके नानाप्रदेशगुणहानिस्थानान्तर विशेष : अधिक हैं । उसीके अपर्याप्तकके चार कमौके नानाप्रदेशगुणहानिस्थानान्तर विशेष अधिक . हैं । उसीके पर्याप्तकके चार कमौके नानाप्रदेशगुणहानिस्थानान्तर विशेष अधिक हैं। असंही पंचेन्द्रिय अपर्याप्तकके मोहनीयके नानाप्रदेशगुणहानिस्थानान्तर संख्यातगुणे हैं। उसीके पर्याप्तकके मोहनीयके नानाप्रदेशगुणहानिस्थानान्तर विशेष अधिक हैं। संशी पंचेन्द्रिय अपर्याप्तकके नाम-गोत्रके नानाप्रदेशगुणहानिस्थानान्तर संख्यातगुणे हैं। चार कर्मोंके नानाप्रदेशगुणहानिस्थानान्तर विशेष अधिक हैं। मोहनीयके नानाप्रदेशगुणहानिस्थानान्तर संख्यातगुणे है । उसीके पर्याप्तकके नाम-गोत्रके नानाप्रदेशगुणहानिस्थानान्तर संख्यातगुणे हैं। चार कमौके नानाप्रदेशगुणहानिस्थानान्तर विशेष अधिक हैं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001405
Book TitleShatkhandagama Pustak 11
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Balchandra Shastri, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1995
Total Pages410
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy