SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २१८] छक्खंडागमे वेयणाखंड [४, १, ४५. दशविधः सत्यसद्भावः नाम-रूप-स्थापना-प्रतीत्य-संवृति संयोजना-जनपद-देश-भाव-समयसत्यभेदेन' । तत्र सचेतनेतरद्रव्यस्य असत्यप्यर्थे संव्यवहारार्थ संज्ञाकरणं तन्नामसत्यम् , इन्द्र इत्यादि। यदर्थेऽसन्निधानेऽपि रूपमात्रेणोच्यते तद्रूपसत्यम् , यथा चित्रपुरुषादिष्वसत्यपि चैतन्योपयोगादावर्थे पुरुष इत्यादि । असत्यप्यर्थे यत्कार्यार्थ स्थापितं धृताक्षनिक्षेपादिषु तत्स्थापनासत्यम् । साधनादीन् भावान् प्रतीत्य यद्वचस्तत्प्रतीत्यसत्यम् । यल्लोकसंवृता श्रुतं वचस्तत्संवृतिसत्यम्', यथा पृथिव्याघनेककारणत्वेऽपि सति पंके जातं पंकजमित्यादि । नाम, रूप, स्थापना, प्रतीत्य, संवृति, संयोजना, जनपद, देश, भाव और समय सत्यके भेदसे सत्यसदभाव दश प्रकार है। उनमें पदार्थके न होनेपर भी व्यवहारके लिये सचेतन और अचेतन द्रव्यकी संज्ञा करनेको नामसत्य कहते हैं, जैसे इन्द्र इत्यादि । पदार्थका सन्निधान न होनेपर भी रूपमात्रकी अपेक्षा जो कहा जाता है वह रूपसत्य है, जैसे चित्रपुरुषादिकोंमें चैतन्य उपयोगादि रूप पदार्थके न होनेपर भी 'पुरुष' इत्यादि कहना । पदार्थके न होनेपर भी कार्यके लिये जो जुएके पाँसे आदि निक्षेपोंमें स्थापना की जाती है वह स्थापनासत्य है । सादि व अनादि आदि भावोंकी अपेक्षा करके जो वचन कहा जाता है वह प्रतीत्यसत्य है। जो वचन लोकरूढ़िमें सुना जाता है वह संवृतिसत्य है, जैसे पृथिवी आदि अनेक कारणोंके होनेपर भी पंक अर्थात् कीचड़में उत्पन्न होनेसे 'पंकज' जीवं कर्ता निःकृतिवाक्यतः। न नमत्यधिकेवात्मा सा च [चा ] प्रणतिवागभूत् ॥ या प्रवर्तयति स्तेये मोघ [ मोष ] वाक् सा समीरिता । सम्यग्मार्गे नियोक्त्री या सम्यग्दर्शनवागसौ ॥ मिथ्यादर्शनवाक् सा या मिध्यामार्गोपदेशिनी । वाचो द्वादशभेदाया वक्तारो द्वीन्द्रियादयः ॥ ह. पु. १०, ९२-९७. १ जणवद-संमदि ठवणा णामे रूवे पडुच्च-ववहारे। संभावणववहारे भावेणोपम्मसच्चेण ॥ भ. आ. ११९३. गो. जी. २२२. २ ह. पु. १०-९८. तथा च यथा 'भातु 'इत्यादि नाम देशापेक्षया सत्यं तथा अन्यनिरपेक्षतयैव संव्यवहारार्थ कस्यचित्प्रयुक्तं संज्ञाकर्म नामसत्यम् । यथा कश्चित् पुरुषो जिनदत्त इति । गो. जी. जी. प्र. २२३. ३ ह. पु. १०-९९. चक्षुर्व्यवहारप्रचुरत्वेन रूपादिपुद्गलगुणेषु रूपप्राधान्येन तदाश्रितं वचनं रूपसत्यम् । यथा कश्चित् पुरुषः श्वेत इति । गो. जी. जी. प्र. २२३. ४ ह. पु.१०-१००. अन्यत्रान्यवस्तुनः समारोपः स्थापना, तदाश्रितं मुख्यवस्तुनो नाम स्थापनासत्यम् । यथा चन्द्रपभप्रतिमा चन्द्रप्रभ इति । गो. जी. जी. प्र. २२३. ५ ह. पु. १०-१०१. आदिमदनादिमदोपशमिकादीन् भावान् प्रतीत्य यद्वचनं तत्प्रतीत्यसत्यम् । त. रा. १,२०, १२. प्रतीत्य विवक्षितादितरदुदिश्य विवक्षितस्यैव स्वरूपकथनं प्रतीत्यसत्यम् - आपेक्षिकसत्यमित्यर्थः । यथा कश्चिद्दीर्घ इति, अन्यस्य हस्वत्वमपेक्ष्य प्रकृतस्य दीर्घत्वकथनात् । एवं स्थूल-सूक्ष्मादिवचनान्यपि प्रतीत्यसत्यानि ज्ञातव्यानि । गो. जी. जी. प्र. २२३. ६ ह. पु. १०-१०२. यल्लोक संवृत्यानीतं वचस्तत्संवृतिसत्यम् । यथा... । त. रा. १,२०, १२ तथा संवृत्या कल्पनया सम्मत्या वा बहुजनाभ्युपगमेन सर्वदेशसाधारणं यन्नाम रूदं तत्संवृतिसत्यं सम्मतिसत्यं वा । यथा अप्रमहिषीत्वाभावेऽपि कस्याश्चिद्देवीति नाम । गो. जी. जी. प्र. २२३. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001403
Book TitleShatkhandagama Pustak 09
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1949
Total Pages498
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy