SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ४, १, १५.] कदिअणियोगबारे सुत्तावयरण (२९३ क्षेत्र-भवर्षितपोवीर्य सम्यक्त्वलक्षणं च यत्राभिहितं तद्वीर्यप्रवाद' सप्ततिशतसहस्रपदम् ७००००००। षण्णामपि द्रव्याणां भावाभावपर्यायविधिना स्व-परपर्यायाभ्यामुभयनयवशीकृताभ्यामर्पितानर्पितसिद्धाभ्यां यत्र निरूपणं षष्ठिपदशतसहस्रैः ६०००००० क्रियते तदस्तिनास्विरवादम्') तद्यथा-स्वरूपादिचतुष्टयेनास्ति घटः, तथाविधरूपेण प्रतिभासनात् । पररूपादिचतुष्टयेन नास्ति घटः, तद्रूपतया घटस्याप्रतिभासनात् । ताभ्यामन्योन्यात्मकत्वेन प्राप्तजात्यन्तराम्यामर्थपर्यायरूपाभ्यां वा आदिष्टोऽवक्तव्यः । अथवा मृद्घटो मृद्घटरूपेनास्ति, न कल्याणादिरूपेण तथानुपलम्भात् । ताभ्यां विधि-निषेधधर्माभ्यामन्योन्यात्मकत्वेन प्राप्त क्षेत्रवीर्य, भबवीर्य, ऋषियोंके तपोवीर्य एवं सम्यक्त्वके लक्षणका कथन किया गया हो वह वीर्यप्रवाद है। यह सत्तर लाख पदोंसे संयुक्त है ७०००००० । जिसमें छहों द्रव्योका. भाव व अभाव रूप पर्यायके विधानसे द्रव्यार्थिक और पर्यायार्थिक दोनों नयोंके अधीन एवं प्रधान व अप्रधान भावसे सिद्ध स्वपर्याय और परपर्याय द्वारा साठ लाख ६०००००० पदोंसे निरूपण किया जाता है वह अस्ति-नास्तिप्रवाद पूर्व है। [अर्थात् जिसमें स्वद्रव्य, क्षेत्र, काल व भावके द्वारा छह द्रव्योंके अस्तित्व और पर द्रव्य, क्षेत्र, काल व भावके द्वारा उनके नास्तित्वका निरूपण किया जाता है वह अस्ति-नास्तिप्रवादपूर्व है। इसीको स्पष्ट करते हैं-स्वरूपादि चतुष्टय अर्थात् स्व-द्रव्य, स्वक्षेत्र, स्वकाल व स्व-भावके द्वारा घट है', क्योंकि, वैसे स्वरूपसे प्रतिभासमान है । पररूपादि चतुष्टयसे 'घट नहीं है, क्योंकि. उन चारोंसे घटका प्रतिभास नहीं होता। परस्पर एक दूसरे रूप होनेसे जात्यन्तर भावको प्राप्त अथवा द्रव्य-पर्याय रूप स्वचतुष्टय और परचतुष्टयकी अपेक्षा एक साथ कहनेपर 'घट अवक्तव्य है'। अथवा मिट्टीका घट मृद्घट रूपसे है, सुवर्णादि रूपसे नहीं है, क्योंकि, वैसा पाया नहीं जाता। अन्योन्यस्वरूप होनेसे जात्यन्तर भावको प्राप्त १ ष. ख. पु. १ पृ. ११५. छद्मस्थ-केवलिनां वीर्य सुरेन्द्र-दैत्याधिपानां ऋद्धयो नरेन्द्र-चक्रधरबलदेवानां च वीर्यलाभो द्रव्याणां सम्यक्त्वलक्षणं च यत्राभिहितं च तद्बीर्यप्रवादम्। त. रा. १,२०, १२. विरियाणुपवादपुवं अप्पविरिय-परविरिय-तदुभयविरिय-खेत्तविरिय-कालविरिय-भवविरिय-तवविरियादीण वण्णणं कुणइ । जयध. १, पृ. १४०. अं. प. २, ४९-५१. २. ख. पु. १, पृ. ११५. पंचानामस्तिकायानामर्थो नयानां चानेकपर्यायैरिदमस्तीदं नास्तीति च कात्स्न्येन यत्रावभासितं तदस्ति-नास्तिप्रवादम। अथवा, षण्णामपि द्रव्याणां भावाभावपर्यायवि पर्यायाम्यामुभयनयवशीकृताभ्यामर्पितानर्पितसिद्धाभ्यां यत्र निरूपणं तदस्ति-नास्तिप्रवादम् । त. रा. १,२०, १२.. अस्थि-णत्थिपवादो सव्वदव्वाणं सरूवादिचउक्केण अत्थित्तं पररूवादिचउक्कण णत्थित्तं च परूवेदि। विहि-परिसेहधम्मे णयगणलीणे णाणादुण्णयणिराकरणदुवारेण परूवेदि ति भणिदं होदि । जयध. १, पृ. १४.. भं. प. २, ५२-५५, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001403
Book TitleShatkhandagama Pustak 09
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1949
Total Pages498
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy