________________
उक्कस्सट्टिदिबंध चूलियासुत्ताणि
पृष्ठ सूत्र संख्या
सूत्र संख्या
सूत्र
१ केवड कालट्ठिएहि कम्मे हि सम्मत्तं लब्भदि वा ण लब्भदि वाण लब्भदिति विभासा । १४५
२ एत्तो उक्कस्यट्टिदि वण्णइमामो |
३ तं जहा ।
१४६
४ पंचन्हं णाणावरणीयाणं णवण्हं दंसणावरणीयाणं असादावेदणीयं पंचण्हमंतराइयाणमुक्कस्सओ द्विदिबंधो तीसं सागरोवमकोडाकोडीओ । ५ तिण्णि वाससहस्साणि आबाधा । १४८ ६ आबाधूर्णिया कम्मट्ठिदी कम्मणिसेओ । ७ सादावेदणीय - इत्थवेद- मणुसदि- मणुसग दिपाओग्गाणुपुव्विमाणमुक्कसओ हिदि
बंधी पणारस सागरोवमकोडाकोडीओ |
१० मिच्छत्तस्स उक्कस्सओ हिदिबंधो सत्तरि सागरोवमकोडाकोडीओ |
११ सत्तवाससहस्साणि आबाधा ।
Jain Education International
१५०
८ पण्णास वाससदाणि आबाधा । १५९
९ आबाधूणिया कम्मट्टिदी कम्मणिसेगो ।
""
"
१४६ | १४ चत्तारि वाससहस्साणि आबाधा । १६२
१५ आबाघूर्णिया कम्मट्टिदी कम्मणिसेगो ।
१६ पुरिसवेद-हस्स-रदि- देव गदि-समचउरससंठाण- वज्जरिसहसंघडणदेव दिपाओग्गाणुपुत्री - पसत्थविहायगदि - थिर - सुभ-सुभगसुस्सर-आदेज्ज जसकित्ति-उच्चागोदाणं उक्कस्सगो ट्ठिदिबंधो दससागरोवमकोडाकोडीओ । १७ दसवास सदाणि आबाधा | १८ आबाधूर्णिया कम्मट्ठिदी कम्मणिसेओ ।
सयवेद - अरदि-सोग-भयदुर्गुछा णिरयगदी तिरिक्खगदी एइंदिय-पंचिदियजादिओरालिय-वेउच्चिय-तेजा-कम्मइयसरीर-हुंडठाण - ओरालियविसरीर अंगोवंग - असंपत्त - सेवसंघडण - वण्ण-गंध-रसफास - णिरयगदि - तिरिक्खगदिपाओग्गाणुपुन्वी अगुरुअलहुअ
१५८ | १९
सूत्र
१२ आबाधूर्णिया कम्मट्ठिदी कम्मणिसेगो ।
१३ सोलसहं कसायाणं उक्कस्सगो ट्ठिदिबंधो चत्तालीसं सागरोत्रम - कोडाकोडीओ |
"
99
१६०
पृष्ठ
For Private & Personal Use Only
१६१
"
19
१६३
www.jainelibrary.org