SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ सुगममेदं । ४७६] छक्खडागमे जीवट्ठाणं [१, ९-९, १६५. - देवेसु गच्छंता सोहम्मीसाणप्पहुडि जाव सबट्टसिद्धिविमाणवासियदेवेसु गच्छंति ॥ १६५ ॥ सुगममेदं । मणुसा मिच्छाइट्ठी सासणसम्माइट्टी असंखेज्जवासाउआ मणुसा मणुसेहि कालगदसमाणा कदि गदीओ गच्छंति ? ॥ १६६ ॥ एकं हि चेव देवगदिं गच्छंति ॥ १६७ ॥ देवेसु गच्छंता भवणवासिय-वाण-तर-जोदिसियदेवेसु गच्छंति ॥ १६८ ॥ देवोंमें जानेवाले संख्यातवर्षायुष्क सम्यग्दृष्टि मनुष्य सौधर्म-ईशानसे लगाकर सर्वार्थसिद्धिविमानवासी देवों तकमें जाते हैं ॥ १६५ ॥ यह सूत्र सुगम है। मनुष्य मिथ्यादृष्टि और सासादनसम्यग्दृष्टि असंख्यातवर्षागुष्क मनुष्य मनुष्यपर्यायोंसे मरण करके कितनी गतियों में जाते हैं ? ॥ १६६ ॥ यह सूत्र सुगम है। उपर्युक्त मनुष्य एकमात्र देवगतिको ही जाते हैं ॥ १६७ ॥ देवोंमें जानेवाले उपर्युक्त मनुष्य भवनवासी, वानव्यन्तर और ज्योतिषी देवोंमें जाते हैं ॥ १६८॥ ....................... १ परिव्राजकानां देवेषपपादः आ ब्रह्मलोका, आजीविकानां आ सहस्रारान् । तत ऊर्वमन्यलिंगिनां नात्युपपादः, निर्ग्रन्थलिंगधारिणामेव उत्कृष्टतमोनुष्ठानोपचितपुण्यबन्धानाम् । असम्यग्दर्शनानामुपरिमंवयकान्तेषु उपपादः, तत ऊर्य सम्यग्दर्शनज्ञान चरणप्रकर्षोपेतानामेव जन्म नेतरेषाम् । श्रावकाणां सौधर्मादिप्वच्युतान्तेषु जन्म, नाधो नोपरीति परिणामविशुद्धिप्रकर्षयोगादेव कल्पस्थानातिशये योगोऽवसेयः । त. रा. ४, २१. उत्पद्यन्ते सहस्रारे तिर्यचो बतसंयुताः। अत्रैव हि प्रजायन्ते सम्यक्त्राराधका नराः ॥ न विद्यते पर ह्यस्मादुपपादोऽन्यलिंगिनाम् । निग्रंथ श्रावका ये ते जायन्ते यावदच्युतम् ॥ यावत्सर्थिसिद्धिं तु निर्ग्रथा हि ततः परम् । उत्पद्यन्ते तपोयुक्ता रत्नत्रयावित्रिताः ॥ तत्त्वार्थसार २, १६५-१६६, १६८. णरतिरियदेसअयदा उक्कस्सेणच्युदो ति णिग्गंथा । णरअयददेसमिच्छा गेवजंतो त्ति गच्छंति ॥ सचट्टो त्ति सुदिही महब्बई भोगभूमिजा सम्मा। सोहम्मदुर्ग मिच्छा भवणतियं तावसा य वरं ।। चरया य परिबाजा बह्योत्तरनुदपदो त्ति आजीचा । गो. क. ५४९. जी प्र. टीका. २ संख्यातीतायुषो मास्तिर्यश्चश्वायसदृशः । उत्कृष्टास्तापसाचैव यान्ति ज्योतिप्कदेवताम् । तत्त्वार्थसार २, १६३. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001400
Book TitleShatkhandagama Pustak 06
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1943
Total Pages615
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy