SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ४१२ ] छक्खंडागमे जीवट्ठाण (१,९-८, १५. राइयाणमेगसमएण संतोदयवोच्छेदो । तदो अणंतकेवलणाण-दसण-वीरियजुत्तो जिणो केवली सव्वण्हू सव्वदरिसी सजोगिजिणो' असंखेज्जगुणाए सेडीए पदेसग्गं णिज्जरेमाणो विहरदि त्ति । तदो अंतोमुहुत्ते आउगे सेसे केवलिसमुग्घादं करेदि । पढमसमए दंडं करेदि । तम्हि द्विदीए असंखेज्जे भागे हणदि । सेसस्स च अणुभागस्स अप्पसत्थाणमणते भागे हणदि । घरण और अन्तराय, इनके उदय व सत्वकी व्युच्छित्ति होती है। पश्चात् अनन्तर समयमें अनन्त केवलज्ञान, केवलदर्शन और अनन्त वीर्यसे युक्त जिन, केवली, सर्वज्ञ एवं सर्वदर्शी होकर सयोगिजिन प्रतिसमय असंख्यातगुणित श्रेणीसे कर्मप्रदेशाग्नकी निर्जरा करते हुए धर्मप्रवर्तनके लिये विहार करते हैं। पश्चात् अन्तर्मुहूर्तमात्र आयुके शेष रहनेपर केवलिसमुदघातको करते हैं । इसमें प्रथम समयमें दण्डसमुद्घातको करते हैं। उस दण्डसमुद्रातमें वर्तमान होते हुए आयुको छोड़कर शेष तीन अघातिया कर्मोकी स्थितिके असंख्यात बहुभागको नष्ट करते हैं। इसके अतिरिक्त क्षीणकषायके अन्तिम समयमें घातनेसे शेष रहे अप्रशस्त प्रकृतिसम्बन्धी अनुभागके अनन्त बहुभागको भी नष्ट करते हैं । द्वितीय समयमें कपाटसमु लब्धि. ६०३. खीणकसायदुचरिमे णिद्दा पयला य उदयवोच्छिण्णा । णाणतरायदसय दंसणचत्तारि चरिमम्हि ।। गो. क. २७०. खीणे सोलसजोगे बायत्तरि तेरुवंतते ॥ गो. क. ३३७. १ असहायणाणदंसणसहिओ इदि केवली हु जोगेण । जुत्तो ति सजोगो इदि अणाइणिहणारिसे वुत्तो॥ जयध. अ. प. १२३४. गो. जी. ६४. चरिमे पढमं विग्धं चउदंसण उदयसत्तवोच्छिण्णा। से काले जोगिजिणो सव्वण्हू सव्वदरसी य ॥ लब्धि. ६०९. २ अ-आप्रयोः ‘सेडीए पढमसग्गं', करतो सेडीए पढमसमए पदेसग्गं' इति पाठः । ३ अंतोमुहुत्तमाऊ परिसेसे केवली समुग्धादं। दंड कवाट पदरं लोगस्स य पूरणं कुणई ॥ लब्धि. ६२०. को केवलिसमुग्धादो णाम ? वुच्चदे- उद्गमनमुद्घातः जीवप्रदेशानां विसर्पणमित्यर्थः, समीचीन उद्घातः समुद्घातः, केवलिनां समुद्घातः केवलिसमुद्घातः । अघातिकर्मस्थितिसमीकरणार्थ केवलिजीवप्रदेशानां समयाविरोधेन ऊर्चमधस्तिर्यक्च विसर्पणं केवलिसमुदुघात इत्युक्तं भवति। जयध. अ. प. १२३८. सम्यक अपनर्भावन उत्प्राबल्येन घातो वेदनीयादिकर्मणां विनाशो यस्मिन् क्रियाविशेष स समुद्धातः | पंचसंग्रह १, पृ. २९. स यदान्तर्मुहूर्तशेषायुष्कस्तत्तुल्यस्थितिवेद्यनामगोत्रश्च भवति, तदा सर्व वाङ्मानसयोगं बादरकाययोगं च परिहाप्य सूक्ष्म काययोगलम्बनः सूक्ष्मक्रियाप्रतिपातिध्यानमास्फन्दितुमर्हतीति । यदा पुनरन्तर्मुहूर्तशेषायुष्कस्ततोऽधिकस्थितिशेषकर्मत्रयो भवति सयोगी तदाऽऽत्मोपयोगातिशयस्य सामायिकसहायस्य विशिष्टकरणस्य महासंवरस्य लघुकर्मपरिपाचनस्याशेषकर्मरेणुपरिसातनशक्तिस्वाभाव्याद्दण्डकपाटप्रतरलोकपूरणानि स्वात्मप्रदेशविसर्पणतश्चतुर्भिः समयः कृत्वा समुपहृतप्रदेशविसरणः समीथतिशेषकमेचतुष्टयः पूर्वशरीरप्रमाणो भूत्वा सूक्ष्मकाययोगेन सूक्ष्मक्रियाप्रतिपातिध्यानं ध्यायते । स. सि. ९, ४४. ४ किंलक्षणो सो दंडसमुदघात इति चेदुच्यते- अंतोमुहुत्ताउगे सेसे केवलीसमुग्धादं करेमाणो पुवाहिमुहो उत्तराहिमुहो वा होदूण काउसग्गेण वा करेदि पलियंकासणेण वा । तत्थ काओसग्गेण दंडसमुग्धादं कुणमाणस्स मूलसरीरपरिणाहेण देसूणचोद्दसरज्जुआयामेण दंडायारेण जीवपदेसाणं विसप्पणं दंडसमुग्घादो णाम | जयध.अ.प.१२३८, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001400
Book TitleShatkhandagama Pustak 06
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1943
Total Pages615
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy