SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ १, ९-८, १४.] चूलियाए सम्मत्तुप्पत्तीए चारित्तपडिवज्जणविहाणं [२८५ ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० • ० ० ० ० ० ० ० ० ० ० । अंतरं । एदाणि संजमं पडिवज्जमाणस्स हाणाणि । 'एत्थ जहणं भरतखेत्तणिवासिस्स मिच्छत्तपच्छायदसंजदस्स । ( अकम्मभूमियस्स मिच्छत्तपच्छायदसंजदस्स ) जहण्णं पडिवज्जमाणद्वाणमणंतगुणं । तस्सेव उक्कस्सं देसविरदिपच्छायदसव्वविसुद्धसंजद( -पढम- )समए तत्तो अणंतगुणं । कम्मभूमिम्हि संजमं पडिवज्जमाणस्स देसविरदिपच्छायदस्स सव्वविसुद्धसंजदस्स पढमसमए' उक्कस्सपडिवज्जमाणलद्धिट्ठाणं तत्तो अणंतगुणं होदि । ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० । अंतरं । परिहारसंजदस्स एदाणि लद्धिट्ठाणाणि । एत्थ जहणं तप्पाओग्गसंकिलेसेण सामाइय-च्छेदोवट्ठावणाभिमुहचरिमसमए होदि । उक्कस्सं सव्वविसुद्धपरिहारसुद्धिसंजदस्स । एत्थ जहणं पडिवादट्ठाणं थो । उक्कस्सं पडिवज्जमाणट्ठाणमणतगुणं । उक्कस्सअपडिवाद-अपडिवज्जमाणट्ठाणमणंतगुणं । ० ० ० ० ० ० ० ० ० ० ० ० ० ० ० । अंतरं। (एदाणि सामाइय ००००००००००००००००००००००००००००००००००००। अन्तर। ये संयमको प्राप्त होनेवाले जीवके प्रतिपद्यमान या उत्पादस्थान हैं। इनमेंसे जघन्य प्रतिपद्यमानस्थान भरतक्षेत्रनिवासी मिथ्यात्वसे पीछे आये हुए संयत (आर्य मनुष्य) के होता है । (अकर्मभूमिज अर्थात् भरतक्षेत्रनिवासी म्लेच्छ मनुष्यके मिथ्यात्वसे पीछे आकर संयम ग्रहणके प्रथम समय में होनेवाला) जघन्य प्रतिपद्यमान संयमस्थान पूर्व जघन्यसे अनन्तगुणा है। उक्त (म्लेच्छ) मनुष्यकेही देशविरतिसे पीछे आकर सर्वविशुद्ध संयम ग्रहणके प्रथम समयमें होनेवाला उत्कृष्ट प्रतिपद्यमानस्थान पूर्वोक्त जघन्यसे अनन्तगुणा है। इससे अनन्तगुणा कर्मभूमिमें संयमको प्राप्त करनेवाले देशविरतिसे पीछे आये हुए सर्वविशुद्ध संयत (आर्य मनुष्य ) के प्रथम समयमें उत्कृष्ट प्रतिपद्यमान लब्धिस्थान होता है। यह स्थान पूर्व स्थानसे अनन्तगुणा है। ०००००००००००००००००० ००००। अन्तर । परिहारविशुद्धिसंयतके ये संयमलब्धिस्थान हैं। इनमेंसे जघन्य संयमलब्धिस्थान तत्प्रायोग्य संक्लेशसे सामायिक-छेदोपस्थापनासंयमोंके अभिमुख होनेवालेके अन्तिम समयमें होता है । और उत्कृष्ट सर्वविशुद्ध परिहारविशुद्धिसंयतके होता है। इनमें जघन्य प्रतिपातस्थान स्तोक है । उत्कृष्ट प्रतिपद्यमानस्थान उससे अनन्तगुणा है। उत्कृष्ट अप्रतिपात-अप्रतिपद्यमानस्थान अनन्तगुणा है । ०००००००००००००००। अन्तर। १ तत्तो पउिवम्जगया अज्जमिलेच्छे मिलेग्छ अज्जे य । कमसो अवरं अवरं वरं वरं होवि संखं वा ।। लब्धि. १९५. २ प्रतिषु ' -समय-' इति पाठः । Jain Education International For Private & Personal Use Only : www.jainelibrary.org www.jainelibrary
SR No.001400
Book TitleShatkhandagama Pustak 06
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1943
Total Pages615
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy