SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १, ९--१, ३४.] चूलियाए पगडिसमुक्त्तिणे णाम-उत्तरपयडीओ [७१ समं चतुरस्रं समचतुरस्रं समविभक्तमित्यर्थः। जस्स कम्मस्स उदएण जीवाणं समचउरस्ससंठाणं होदि तस्स कम्मस्स समचउरससंठाणमिदि सण्णा । णग्गोहो वडरुक्खो, तस्स परिमंडलं व परिमंडलं जस्स सरीरस्स तण्णग्गोहपरिमंडलं । णग्गोहपरिमंडलमेव सरीरसंठाणं णग्गोहपरिमंडलसरीरसंठाणं आयतवृत्तमित्यर्थः। (स्वातिर्वल्मीकः शाल्मलिर्वा, तस्य संस्थानमिव संस्थानं यस्य शरीरस्य तत्स्वातिशरीरसंस्थानम्', अहो विसालं उवरि सण्णमिदि जं उत्तं होदि । कुब्जस्य शरीरं कुब्जशरीरम् । तस्य कुब्जशरीरस्य संस्थानमिव संस्थानं यस्य तत्कुब्जशरीरसंस्थानम् । जस्स कम्मस्स उदएण साहाणं दीहत्तं मज्झस्स रहस्सत्तं च होदि तस्स खुज्जसरीरसंठाणमिदि सण्णा । वामनस्य शरीरं वामनशरीरम् । वामनशरीरस्य संस्थानमिव संस्थानं यस्य तद्वामनशरीरसंस्थानम् । समान चतुरस्र अर्थात् सम-विभक्तको समचतुरस्र कहते हैं । जिस कर्मके उदयसे जीवोंके समचतुरस्रसंस्थान होता है उस कर्मकी समचतुरस्रसंस्थान' यह संज्ञा है । न्यग्रोध वटवृक्षको कहते हैं, उसके परिमंडलके समान परिमंडल जिस शरीरका होता है उसे न्यग्रोधपरिमंडल कहते हैं । न्यग्रोधपरिमंडलरूप ही जो शरीरसंस्थान होता है, वह न्यग्रोधपरिमंडल अर्थात् आयतवृत्त शरीरसंस्थाननामकर्म है। स्वाति नाम वल्मीक या शाल्मली वृक्षका है । उसके आकारके समान आकार जिस शरीरका है, वह स्वातिशरीरसंस्थान है। अर्थात् यह शरीर नाभिसे नीचे विशाल और ऊपर सूक्ष्म या हीन होता है । कुबड़े शरीरको कुज र कहते हैं। उस कब्जशरीरके संस्थानके समान संस्थान जिस शरीरका होता है, वह कुजशरीरसंस्थान है। जिस कर्मके उदयसे शाखाओंके दीर्घता और मध्य भागके हस्वता होती है, उसकी 'कुब्जशरीरसंस्थान' यह संज्ञा है। बौनेके शरीरको वामनशरीर कहते हैं । वामनशरीरके संस्थानके समान संस्थान जिससे होता है, वह वामनशरीर.................................. १तत्रोधिोमध्येषु समप्रविभागेन शरीरावयवसंनिवेशव्यवस्थापनं कुशलशिल्पिनिर्वर्तितसमस्थितिचक्रवत् अवस्थानकरं समचतुरस्रसंस्थाननाम । त. रा. वा. ८, ११. २ नाभेरुपरिष्टादू भूयसो देहसं निवेशस्याधस्ताच्चाल्पीयसो जनकं न्यग्रोधपरिमंडलसंस्थाननाम न्यग्रोधाकारसमताप्रापित्वादन्वर्थम् । त. रा. वा. ८, ११. ३ तद्विपरीतसंनिवेशकरं स्वातिसंस्थाननाम वल्मीकतुल्याकारं । त. रा. वा. ८, ११. आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते, ततः सह आदिना नाभेरधस्तनभागेन यथोक्तप्रमाणलक्षणेन वर्तत इति सादि, विशेषणान्यथानुपपत्या विशिष्टार्थलाभः । अपरे तु साचीति पठन्ति, तत्र साचीति समयविदः शाल्मलीतरुमाचक्षते, ततः साचीव यत्संस्थानं तत्साचि, यथा शाल्मलीतरोः स्कन्धकाण्डमतिपुष्टं उपरि च न तदनुरूपा महाविशालता तद्वदस्यापि संस्थानस्याधोभागः परिपूर्णो भवति, उपरिभागस्तु न तथेति भावः । कर्मप्रकृति. पृ. ४. ४ पृष्ठप्रदेशभाविबहुपुद्गलपचयविशेषलक्षणस्य निर्वर्तकं कुञ्जकसंस्थाननाम । त. रा. वा. ८, ११. ५ सांगोपांग-हस्वव्यवस्थाविशेषकारणं वामनसंस्थाननाम । त. रा. वा. ८, ११. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001400
Book TitleShatkhandagama Pustak 06
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1943
Total Pages615
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy