SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ षट्खंडागमकी प्रस्तावना ६ सच्चपवाद-सत्यं संयम सत्यवचनं वा ६ सच्चपवाद-वाग्गुप्तिः वाक्संस्कारकारण तद्यत्र सभेदं सप्रतिपक्षं च वर्ण्यते तत्सत्य- प्रयोगो द्वादशधा भाषावक्तारश्च अनेकप्रवादम् । (१००००००६) प्रकार मृषाभिधानं दशप्रकारश्च सत्य सद्भावो यत्र निरूपितस्तत्सत्यप्रवादम् । ७ आदपवाद-आत्मा अनेकधा यत्र नयदर्शन- ७ आदपवादं आदं वण्णेदि वेदेत्ति वा विण्हु वर्ण्यते तदात्मप्रवादं । (२६०००००००) त्ति वा भोत्तेत्ति वा बुद्धेत्ति वा इच्चादिसरू वेण । (२६०००००००) ८ कम्मपवाद-ज्ञानावरणादिकमष्टविधं कर्म ८कम्मपवादं अट्ठविहं कम्मं वण्णेदि।। प्रकृतिस्थित्यनुभागप्रदेशादिभिर्मेदैरन्यैश्चोत्तरो (१८००००००) त्तरभेदैर्यत्र वर्ण्यते तत्कर्मप्रवादम् । (१८००००००) ९ पचक्खाणं-तत्र सर्व प्रत्याख्यानखरूपं ९ पच्चक्खाणं दव्व-भाव-परिमियापरिमियवर्ण्यते । (८४०००००) पच्चवखाणं उववासविहिं पंच समिदीओ तिणि गुत्तीओ च परूवेदि । (८४०८०००) १० विजाणुवाद-तत्रानेके विद्यातिशया १० विज्जाणुवादं अंगुष्ठप्रसेनादीनां अल्पविद्यानां वर्णिताः। (११००००००) सप्तशतानि रोहिण्यादीनां महाविद्यानां पञ्च शतानि अन्तरिक्ष--भौमाङ्गस्वर-स्वप्न-लक्षणव्यंजनछिन्नान्यष्टौ महानिमित्तानि च कथयति । (११००००००) ११ अवंझं-वन्ध्यं नाम निष्फलम् , न वन्ध्यम- ११ कल्याणं रवि-शशि-नक्षत्र-तारागणानां पन्ध्यं सफलमित्यर्थः । तत्र हि सर्वे ज्ञानतपः- चारोपपाद -गति-विपर्ययफलानि शकुनसंयमयोगाः शुभफलेन सफला वर्ण्यन्ते, व्याहृतमहद्बलदेव - वासुदेव- चक्रधरादीनां अप्रशस्ताश्च प्रमादादिकाः सर्वे अशुभफला गर्भावतरणादिमहाकल्याणानि च कथयति । वर्ण्यन्ते, अतोऽवन्ध्यम् । (२६०००००००) (२६०००००००) १२ पाणावायं-तत्राप्यायुःप्राणविधानं सर्व १२ पाणावायं कायचिकित्साद्यष्टांगमायुर्वेद सभेदमन्ये च प्राणा वर्णिताः। भूतिकर्म जांगुलिप्रक्रमं प्राणापानविभागं च (१५६०००००) विस्तरेण कथयति । (१३०००००००) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001396
Book TitleShatkhandagama Pustak 02
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1940
Total Pages568
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy