________________
४७
बारहवें श्रुताङ्ग दृष्टिवादका परिचय १६. एवंभूअं
सुत्ते अट्ठासीदि अत्याहियारा, ण तेसि १७. दुयावत्तं
णामाणि जाणिज्जति, संपहि विसिट्ठवएसा१८. वत्तमाणप्पयं
भावादो (जयधवला) १९. समभिरूढं २०. सव्वओभई २१. पस्सास ( पणाम-स. अं.) २२. दुप्पडिग्गहं
ये ही २२ सूत्र चार प्रकारसे प्ररूपित हैं१ छिण्णछेअ-णइयाणि २ अछिण्णछेअ-णइयाणि ३ तिक-णइयाणि ४ चउक्क-णइयाणि
इसप्रकार सूत्रोंकी संख्या २२४ ४ = ८८ हो जाती है।
श्वेताम्बर सम्प्रदायमें सूत्रके मुख्य भेद बावीस हैं। उनके अठासी भेदोंकी सूचना समवायांगमें इस प्रकार दी गई है
इच्चेयाई वावीसं सुत्ताइं छिपणछेअणइआई ससमय-सुत्तपरिवाडीए, इश्वेआई वासिं सुत्ताई अछिन्नछेयनइयाई आजीवियसुत्तपरिवाडीए। इआई वावीसं सुत्ताई तिक-णइयाई तेरासियसुत्तपरिवाडीए, इच्चेआई वावीसं सुत्ताई चउक्कणइयाई ससमयसुत्तपरिवाडीए। एवमेव सपुवावरणं अट्टासीदि सुत्ताई भवंतीति मक्खयाई।
यहां जिन चार नयोंकी अपेक्षासे वावीस सूत्रोंके अठासी भेद हो जाते हैं, उनका स्पष्टीकरण टीकामें इसप्रकार पाया जाता है--
एतानि किल ऋजुकादीनि द्वाविंशतिः सूत्राणि, तान्येव विभागतोऽष्टाशीतिर्भवन्ति । कथम् ? उच्यते-'इच्चेइयाइं वावीसं सुत्ताई छिन्नछेयनइयाई ससमयसुत्तपरिवाडीए' ति । इह यो नयः सूत्रं छिन्नं छेदेनेच्छति स छिनच्छेदनयो, यथा 'धम्मो मंगलमुक्किटुं' इत्यादि श्लोकः सूत्रार्थतः प्रत्येकछेदेन स्थितो न द्वितीयादिश्लोकमपेक्षते, प्रत्येककल्पितपर्यन्त इत्यर्थः । एतान्येव द्वाविंशतिः स्वसमयसूत्रपरिपाव्य। सूत्राणि स्थितानि । तथा इत्येतानि द्वाविंशतिः सूत्राणि अच्छिन्नच्छेदनयिकान्याजीविकसूत्रपरिपाव्येति, अयमर्थः - इह यो नयः सूत्रमच्छिन्नं छेदेनेच्छति सोऽछिमछेदनयो यथा, 'धम्मो मंगलमुक्टिं,' इत्यादि श्लोक एवार्थतो द्वितीयादिश्लोकमपेक्षमाणो द्वितीयादयश्च प्रथममिति अन्योऽन्यसापेक्षा इत्यर्थः। एतानि द्वाविंशतिराजीविकगोशालकप्रवर्तितपाखंडसूत्रपरिपाट्या अक्षररचनाविभागस्थितान्यप्यर्थतोऽन्योन्यमपेक्षमाणानि भवन्ति । 'इच्चेयाई' इत्यादिसूत्रम् । तत्र तिकणइयाई ति नयत्रिकाभिप्रायतश्चिन्स्यन्त इत्यर्थराशिकाश्चाजीविका एवोच्यन्ते इति । तथा 'इच्चेयाई' इत्यादिसूत्रं । तत्र 'चउकणइयाई' ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org