SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ३५८ ] छक्खंडागमे जीवट्ठाणं [१, १, ११५. मिति । अङ्गश्रुतं द्वादशविधम् । अङ्गबाह्यं चतुर्दशविधम् । प्रत्यक्षं त्रिविधम्', अवधिज्ञानं मनःपर्ययज्ञानं केवलज्ञानमिति । साक्षान्मूर्ताशेषपदार्थपरिच्छेदकमवधिज्ञानम् । साक्षान्मनः समादाय मानसार्थानां साक्षात्करणं मनःपर्ययज्ञानम् । साक्षात्रिकालगोचराशेषपदार्थपरिच्छेदकं केवलज्ञानम् । मिथ्यात्वसमवेतमिन्द्रियजज्ञानं मत्यज्ञानम् । तेनैव समवेतः शाब्दः प्रत्ययः श्रुताज्ञानम् । तत्समवेतमवधिज्ञानं विभङ्गज्ञानम् । उक्तं च विस-जंत-कूड-पंजर-बंधादिसु विणुवदेस-करणेण । जा खलु पवत्तइ मदी मदि-अण्णाणे ति तं बेंति' ।। १७९ ॥ आभीयमासुरक्खा भारह-रामायणादि-उवएसा । तुच्छा असाहणीया सुद-अण्णाणे ति तं बेंति ॥ १८० ॥ और अंगबाह्य । अंगश्रुत बारह प्रकारका है और अंगबाह्य चौदह प्रकारका है। __ प्रत्यक्षज्ञानके तीन भेद हैं, अवधिज्ञान, मनःपर्ययज्ञान और केवलज्ञान । संपूर्ण मूर्त पदार्थोंको साक्षात् जाननेवाले शानको अवधिज्ञान कहते हैं। मनका आश्रय लेकर मनोगत पदार्थोंके सक्षात्कार करनेवाले ज्ञानको मनःपर्ययज्ञान कहते हैं । त्रिकालके विषयभूत समस्त पदार्थोको साक्षात् जाननेवाले ज्ञानको केवलज्ञान कहते हैं। इन्द्रियोंसे उत्पन्न होनेवाले मिथ्यात्वसमवेत ज्ञानको मत्यज्ञान कहते हैं। शब्दके निमित्तसे जो एक पदार्थसे दूसरे पदार्थका मिथ्यात्वसमवेत ज्ञान होता है उसे श्रुताशान कहते हैं । मिथ्यादर्शनसमवेत अवधिज्ञानको विभंगशान कहते है। कहा भी है दूसरेके उपदेश विना विष, यन्त्र, कूट, पंजर तथा बन्ध आदिके विषयमें जो बुद्धि प्रवृत्त होती है उसको मत्यज्ञान कहते हैं ॥ १७९ ॥ चौरशास्त्र, हिंसाशास्त्र, भारत और रामायण आदिके तुच्छ और साधन करनेके अयोग्य उपदेशोंको श्रुताज्ञान कहते हैं ॥ १८० ॥ १ अपरायत्तं नाणं पच्चक्खं तिविहमोहिमाईयं । जे परतो आयतं तं पारोक्खं हवइ सव्वं ॥ बृ. क. सू. २९. २ तं मणपजवनाणं जेण वियाणाइ सन्निजीवाणं । दह्र मणिज्जमाणे मणदब्बे माणसं भावं । बृ. क. सू ३५. ३ दव्वादिकसिणविसयं केवलमेगं तु केवल नाणं । अणिवारियवावारं अगंतमविकप्पियं नियतं । बृ.क.सू. ३८. ४ गो. जी. ३०३. उपदेशपूर्वकत्वे श्रुतज्ञानत्वप्रसंगात् । उपदेशक्रिया विना यदीडशमूहापोहविकल्पात्मक हिंसानृतस्तेयाब्रह्मपरिग्रहकारणं आरौिद्रध्यानकारण शल्यदंडगारवसंज्ञाद्यप्रशस्तपरिणामकारणं च इन्द्रियमनोजनितावशेषप्रहणरूपं मिध्याज्ञानं तन्मत्यज्ञानमिति निश्चेतव्यम् । जी. प्र टी. ५ गो. जी. ३०४. आ समंताद्भीताः आभीताः चोराः तच्छास्त्रमप्यामीत । असवः प्राणाः तेषा रक्षा येभ्यः ते असुरक्षाः तलवराः तेषां शास्त्रमासुरक्षं । आदिशब्दाद्यद्यन्मिथ्यादर्शनदूषितसर्वथैकान्तवादिस्वेच्छाकल्पितकथाप्रबंध. भुवनकोशहिंसायागादिगृहस्थकर्म त्रिदंड जटाधारणादितपःकर्मषोडशपदार्थषट्पदार्थभावनाविधिनियोगभूतचतुष्टयपंचविंशतितत्वब्रह्माद्वैतचतुरार्यसत्यविज्ञानाद्वैतसर्वशून्यत्वादिप्रतिपादकागमाभासजानत श्रुतज्ञानाभासं तत्तसर्व श्रुताज्ञानमिति निश्वेतव्यं, दृष्टेष्टाविरुद्धार्थविषयत्वात् । जी. प्र.टी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001395
Book TitleShatkhandagama Pustak 01
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1939
Total Pages560
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy