SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ १, १, ५१.] संत-परूवणाणुयोगदारे जोगमग्गणापरूवणं [ २८५ योगः मनोयोगः । विद्यमानोऽपि तदुत्पादने प्रयत्नः किमिति स्वकार्य न विदध्यादिति चेन्न, तत्सहकारिकारणक्षयोपशमाभावात् । असतो मनसः कथं वचनद्वितयसमुत्पत्तिरिति चेन, उपचारतस्तयोस्ततः समुत्पत्तिविधानात् । शेषमनसोर्गुणस्थानप्रतिपादनार्थमुत्तरसूत्रमाह - मोसमणजोगो सच्चमोसमणजोगो सण्णिमिच्छाइद्वि-पहडि जाव खीण-कसाय-वीयराय-छदुमत्था त्ति ॥ ५१ ॥ भवतु नाम क्षपकोपशमकानां सत्यस्यासत्यमोषस्य च सत्त्वं नेतरयोरप्रमादस्य शंका-केवल के द्रव्यमनको उत्पन्न करने में प्रयत्न विद्यमान रहते हुए भी वह अपने कार्यको क्यों नहीं करता है। समाधान- नहीं, क्योंकि, केवीके मानसिक ज्ञानके सहकारी कारणरूप क्षयोपशमका अभाव है, इसलिये उनके मनोनिमित्तक ज्ञान नहीं होता है। शंका- जब कि केवलीके यथार्थमें अर्थात् क्षायोपशमिक मन नहीं पाया जाता है, तो उससे सत्य और अनुभय इन दो प्रकारकी वचनोंकी उत्पत्ति कैसे हो सकती है ? समाधान--नहीं, क्योंकि, उपचारसे मनके द्वारा उन दोनों प्रकारके वचनोंकी उत्पत्तिका विधान किया गया है। अब शेष दो मनोयोगोंके गुणस्थानोंके प्रतिपादन करनेके लिये आगेका सूत्र कहते हैं असत्यमनोयोग और उभयमनोयोग संज्ञी मिथ्यादृष्टि गुणस्थानसे लेकर क्षीणकषाय. वीतराग छद्मस्थ गुणस्थानतक पाये जाते हैं ॥ ५१॥ शंका-क्षपक और उपशमक जीवोंके सत्यमनोयोग और अनुभयमनोयोगका सद्भाव धम्म परिकहेइ | xx सा वि य णं अद्धमागहा भासा तेसिं सोसिं आरियमणारियाणं अप्पणो मासाए परिणामेणं परिणमइ । औप सू. ३४. व्याप्नोत्यायोजनं वाणी सर्वभाषानुगा प्रभोः ॥ तथाहुः श्री हेमसूरयः काव्यानुशासने, अकृत्रिमस्वादुपदा परमार्थाभिधायिनी । सर्वभाषापरिणता जैनी याचमुपास्महे ॥ देवा देवी नरा नारी शबराश्चापि शाबरम् । तिर्यश्चोऽपि च तैरवीं मेनिरे भगवद्विरम् ॥ यथा जलधरस्याम्भ आश्रयाणां विशेषतः । नानारसं भवत्येवं वाणी भगवतामपि ॥ स्यात्प्रभोर्मूलभाषा च स्वभावादर्धमागधी । स्याता द्वे लक्षणे ह्यस्या मागध्याः प्राकृतस्य च ॥ येनैकेनैव वचसा भूयसामपि संशयाः । छिद्यन्ते वक्ति तत्सावों ज्ञाताशेषवचोविधिः ॥ क्रमच्छेदे संशयानामसंख्यत्वा. द्वपुष्मताम् | असंख्येनापि कालेन भवेत् कथमनुग्रहः ॥ शब्दशक्तेर्विचित्रत्वात् सन्तीशि वचौसि च । प्रयुक्तरुत्तरं यत्स्यायुगपद्भयसामपि ॥ सरःशरस्वरार्थेन मिलेन युगपद्यथा । — सरो नत्थि ' त्ति वाक्येन प्रियास्तिस्रोऽपि बोधिताः॥ लो. प्र. ३०, ६३४-६४२. सर्वार्धभागीया भाषा भवति, कोऽर्थः ? अर्ध भगवद्भाषाया मगधदेशभाषात्मकं, अर्ध च सर्वभाषात्मकं । कथमेव देवोपनीतत्वं तदतिशयस्येति चेत् ? मगधदेवसन्निधाने तथापरिणतया भाषथा संस्कृतभाषया प्रवर्तते । षट्या . ४. ३२. ( सं. टी.) Jain Education International For Private & Personal Use Only www.jainelibrary.org|
SR No.001395
Book TitleShatkhandagama Pustak 01
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1939
Total Pages560
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy