SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १, १, २. ] संत-परूवणाणुयोगद्दारे सुत्तावयरणं [ ९७ वंदना एग - जिन-जिनालय - विसय-वंदणाए णिरवज्ज - भावं वण्णेइ । पडिकमणं कालं पुरिसं च अस्ऊिण सत्तविह-पडिकमणाणि वण्णे । वेगइयं णाण-दंसण चरित-तवोवयारविre वण्णे । किदियम्मं अरहंत - सिद्ध- आइरिय - बहुसुद-साहूणं पूजा-विहाणं वण्णे । दसवेयालियं आयार - गोयरे - विहिं वण्णे । उत्तरज्झयणं उत्तर- पदाणि वण्णेइ । कप्प वन्दना नामका अधिकार एक जिनेन्द्रदेव संबन्धी और उन एक जिनेन्द्रदेव के अवलम्बनसे जिनालयसंबन्धी वन्दनाका निरवद्यभावसे अर्थात् प्रशस्त रूपसे सांगोपांग वर्णन करता है । (प्रमादकृत देवसिक आदि दोषोंका निराकरण जिसके द्वारा किया जाता है उसे प्रतिक्रमण कहते हैं । वह दैवसिक, रात्रिक, पाक्षिक, चातुर्मासिक, सांवत्सरिक, ऐर्यापथिक और औत्तमार्थिकके भेदसे सात प्रकारका है । ) इन सात प्रकार के प्रतिक्रमणका प्रतिक्रमण नामका अर्थाधिकार दुःषमादि काल और छह संहननसे युक्त स्थिर तथा अस्थिर स्वभाववाले पुरुषका आश्रय लेकर वर्णन करता है। वैनियक नामका अर्थाधिकार ज्ञानविनय, दर्शनविनय चारित्रविनय, तपविनय और उपचारविनय इसतरह इन पांच प्रकारकी विनयोंका वर्णन करता है । कृतिकर्म नामका अर्थाधिकार अरिहंत, सिद्ध, आचार्य, उपाध्याय और साधुकी पूजाविधिका वर्णन करता है। विशिष्ट कालको विकाल कहते हैं । उसमें जो विशेषता होती है उसे वैकालिक कहते हैं । वे वैकालिक दश हैं। उन दश वैकालिकाका दशवैकालिक नामका अर्थाधिकार वर्णन १. प्रतिक्रम्यते प्रमादकृतदैवसिकादिदोषो निराक्रियते अनेनेति प्रतिक्रमणम् । तच्च दैव सिकरात्रिकपाक्षिकचातुर्मासिकसांवत्सरिकैर्यापथिकौत्तमार्थिकभेदात्सप्तविधम् । भरतादिक्षेत्रं दुःषमादिकालं षट्संहननसमन्वितस्थिरास्थिरादिपुरुषभेदांच आश्रित्य तत्प्रतिपादकं शास्त्रमपि प्रतिक्रमणम् । गो. जी., जी. प्र., टी. ३६७. २ कृतेः क्रियायाः कर्म विधानं अस्मिन् वर्ण्यत इति कृतिकर्म । तच्च अर्हत्सिद्धाचार्यबहुश्रुतसाध्वादिनवदेवतावंदनानिमित्तमात्माधीनताप्रादक्षिण्यत्रिवारत्रिनतिचतुः शिरोद्वादशावर्तादिलक्षणनित्यनैमित्तिकक्रियाविधानं च वर्णयति । गो. जी., जी. प्र., टी. ३६७. ३ आचारो मोक्षार्थमनुष्ठानविशेषस्तस्य गोचरो विषय आचारगोचरः ( आचा० ७ अ. १ उ. ) आचारश्च ज्ञानादिविषयः पञ्चधा, गोचरश्च भिक्षाचयेंत्याचारगोचरं ज्ञानाचारादिके भिक्षाचर्यायां च ( नं . ) XXआचारः श्रुतज्ञानादिविषयमनुष्ठानं कालाध्ययनादि, गोचरो भिक्षाटनम्, एतयोः समाहारद्वन्द्रः आचारगोचरम् (भ. २ श. १ उ. ) अभि. रा. को. (आयारगोयर ) ४ विशिष्टाः काला विकालास्तेषु भवानि वैकालिकानि दश वैकालिकानि वर्ण्यन्तेऽस्मिन्निति दशवैकालिकम् । तच्च मुनिजनानां आचरणगोचरविधिं पिण्डशुद्धिलक्षणं च वर्णयति । गो.जी., जी. प्र., टी. ३६७. तेषु दशाध्ययनेषु किमि - त्या, पढने धम्मपसंसा सो य इहेव जिणसासणम्हि त्ति । विइए थिइए सका काउं जे एस धम्मो ति ॥ तइए आयारकहा उखुड्डिया आयसंजमोवाओ। तह जीवसंजमो वि य होइ चउत्थम्मि अज्झयणे ॥ भिक्खविसोही तवसंजमस्स गुणकारिया उ पंचमए । छडे आयारकहा महई जोग्गा महयणस्स ॥ वयणविभत्ती पुण सत्तमम्मि पणिहाणमट्ठमे भणियं । णवमे विणओ दसमे समाणियं एस भिक्खु ति ॥ अभि. रा. को. ( दसवेयालिय ) ५ उत्तराणि अधीयंते पठ्यंते अस्मिन्निति उत्तराध्ययनम् । तच्च चतुर्विधोपसर्गाणां द्वाविंशतिपरीषहाणां च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001395
Book TitleShatkhandagama Pustak 01
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1939
Total Pages560
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy