SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ [८९ १, १, १.] संत-परूपणाणुयोगद्दारे सुत्तावयरणं व्यभिचारः, रमते विरमति, तिष्ठति संतिष्ठते, विशति निविशते इति । एवमादयो व्यभिचारा न युक्ताः अन्यार्थस्यान्यार्थेन सम्बन्धाभावात् । ततो यथालिङ्गं यथासंख्यं यथासाधनादि च न्याय्यमभिधानमिति । . नानार्थसमभिरोहणात्समभिरूढः । इन्दनादिन्द्रः पूर्दारणात्पुरन्दरः शकनाच्छक इति भिन्नार्थवाचकत्वान्नैते एकार्थवर्तिनः। न पर्यायशब्दाः सन्ति भिन्नपदानामेकार्थ कथन करनेको पुरुषव्यभिचार कहते हैं। जैसे, 'एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पिता' आओ, तुम समझते हो कि मैं रथसे जाऊंगा परंतु अब न जाओगे, तुम्हारा पिता चला गया। यहां पर 'मन्यसे' के स्थानपर 'मन्ये' यह उत्तमपुरुषका और 'यास्यामि' के स्थानपर 'यास्यसि' यह मध्यमपुरुषका प्रयोग हुआ है । इसलिये पुरुषव्यभिचार है। ___ उपसर्गके निमित्तसे परस्मैपदके स्थानपर आत्मनेपद और आत्मनेपदके स्थानपर परस्मैपदके कथन कर देनेको उपग्रहव्यभिचार कहते हैं। जैसे, 'रमते' के स्थानपर 'विरमति' 'तिष्ठति' के स्थानपर 'संतिष्ठते' और विशतिके स्थानपर 'निविशते' का प्रयोग किया जाता है। इसतरह जितने भी लिंग आदि व्यभिचार ऊपर दे आये है वे सभी अयुक्त है, क्योंकि, अन्य अर्थका अन्य अर्थके साथ संबन्ध नहीं हो सकता है। इसलिये समान लिंग, समान संख्या और समान साधन आदिका कथन करना ही उचित है। शब्दभेदसे जो नाना अर्थों में अभिरूढ़ होता है उसे समभिरूढ़ नय सहते हैं। जैसे, 'इन्दनात् ' अर्थात् परम ऐश्वर्यशाली होनेके कारण इन्द्र 'पूर्दारणात् ' अर्थात् नगरोंका विभाग करनेवाला होनेके कारण पुरन्दर और 'शकनात्' अर्थात् सामर्थ्यवाला होनेके कारण शक। ये तीनों शब्द भिन्नार्थवाचक होनेसे इन्हें एकार्थवर्ती नहीं समझना चाहिये । इस नयकी दृष्टिमें पर्यायवाची शब्द नहीं होते हैं, क्योंकि, भिन्न पदोंका एक पदार्थमें रहना स्वीकार कर लेनेमें त्यत्रापि अस्मद्युमत्साधनाभेदेऽप्येकार्थत्वप्रसंगात् । त. श्लो. वा. पृ. २७३. तथा पुरुषभेदेऽपि नैकान्तिकं तद् वस्तु इति, 'एहि मन्ये ' इत्यादि । इति च प्रयोगो न युक्तः, अपि तु 'एहि मन्यसे यथाहं रथेन यास्यामि' इत्यनेनैवे परभावेनैतन्निर्देष्टव्यम् । स. त. पृ. ३१३. ' प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच ' पा. १, ४, १०६. 'एहि मन्ये रथेन यास्यसि, नहि यास्यसि यातस्ते पिता' इति प्रहासे यथाप्राप्तमेव प्रतिपत्तिः नात्र प्रसिद्धार्थविपर्यासे किञ्चिन्निबन्धनमस्ति, रथेन यास्यसि, इति भावगमनाभिधानात् प्रहासो गम्यते'। 'नहि यास्यसि' इति बहिर्गमनं प्रतिषिध्यते । अनेकस्मिन्नपि प्रहसितीर च प्रत्येकमेव परिहास इति अभिधानवशाद ' मन्ये' इति एकवचनमेव । लौकिकश्च प्रयोगोऽनुसर्तव्य इति न प्रकारान्तरकल्पना न्याया। 'त्रीणि त्रीणि अन्य-युष्मदस्मदि' हैम. ३, ३, १७. . १स. सि. १, ३३. त.रा. वा. १, ३३. पर्यायशब्दभेदेन भिन्नार्थस्याधिरोहणात् । नयः समभिरूटः स्यात्पूर्ववच्चास्य निश्चयः ॥ त. श्लो. वा. १, ३३, ७६. नानार्थान् समेत्याभिमुख्येन रूढः समभिरूढः । प्र. क. मा. पृ. २०६. तथाविधस्य तस्यापि वस्तुनः क्षणवृत्तिनः। व्रते समभिरूदस्तु संज्ञाभेदेन भिन्नताम् ॥ स. त. टी. पृ. ३१३. २ प्रतिषु · न्येते ' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001395
Book TitleShatkhandagama Pustak 01
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1939
Total Pages560
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy