SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ८६१ छक्खंडागमे जीवट्ठाणं [ १, १, १. अपरे शुद्धाशुद्धद्रव्यार्थिकाः । तत्रार्थव्यञ्जनपर्यायैर्विमिन्नलिङ्गसंख्याकालकारकपुरुषोपग्रहभेदैरमिन्नं वर्तमानमात्रं वस्त्वध्यवस्यन्तोऽर्थनया':, न शब्दभेदेनार्थभेद इत्यर्थः । व्यञ्जनभेदेन वस्तुभेदाध्यवसायिनो व्यञ्जननया: । तत्रार्थनयः ऋजुसूत्र'। कुतः ? ऋजु प्रगुणं सूत्रयति सूचयतीति तत्सिद्धेः। नैगमसंग्रहव्यवहाराश्चार्थनया इति चेत् , सन्त्वेतेऽर्थनयाः अर्थव्यापृतत्वात् , किंतु न ते पर्यायार्थिकाः द्रव्यार्थिकत्वात् । ___ व्यञ्जननयस्त्रिविधः, शब्दः सममिरूढ एवंभूत इति । शब्दपृष्ठतोऽर्थग्रहणप्रवणः .............. नय है । यही उनमें भेद है। उनमेंसे, अर्थपर्याय और व्यंजनपर्यायसे भेदरूप और लिंग, संख्या, काल, कारक, पुरुष और उपग्रहके भेदसे अभेदरूप केवल वर्तमान-समयवर्ती वस्तुके निश्चय करनेवाले नयोंको अर्थनय कहते हैं। यहां पर शब्दोंके भेदसे अर्थमें भेदकी विवक्षा नहीं है। व्यंजन (शब्द) के भेदसे वस्तुमें भेदका निश्चय करनेवाले नय व्यंजननय कहलाते हैं। इनमें, ऋजुस त्रनयको अर्थनय समझना चाहिये। क्योंकि, ऋजु-सरल अर्थात् वर्तमान-समयवर्ती पर्यायमात्रको जो संग्रह करे अथवा सूचित करे उसे ऋजुसूत्र नय कहते हैं। इसतरह वर्तमान पर्यायरूपसे अर्थको ग्रहण करनेवाला होनेके कारण यह नय अर्थनय है, यह बात सिद्ध हो जाती है। शंका-नैगम, संग्रह और व्यवहारनय भी तो अर्थनय हैं, फिर यहां पर अर्थनयों में केवल ऋजुसूत्रनयका ही ग्रहण क्यों किया? समाधान-अर्थको विषय करनेवाले होनेके कारण वे भी अर्थनय है, इसमें कोई बाधा नहीं है। किंतु घे तीनों नय द्रव्यार्थिकरूप होनेके कारण पर्यायार्थिक नहीं है। .. व्यजननय तीन प्रकारका है, शब्द, समभिरूढ़ और एवंभूत । शब्दको ग्रहण करने के ५ तत्र शुद्धद्रव्यार्थिकः पर्यायकलकरहितः बहुभेदः संग्रहः । ( अशुद्ध-) द्रव्यार्थिकः पर्यायकलङ्काङ्कितद्रव्यविषयः व्यवहारः । यदस्ति न तद्यमतिलंय वर्तत इति नैकगमो नैगमः शन्दशीलकर्मकार्यकारणाधाराधेयसहचारमानमेयोन्मयभूतभावष्यद्वर्तमानादिकमाश्रित्य स्थितोपचारविषयः । जयध. अ. पृ. २७. २ वस्तुनः स्वरूपं स्वधर्मभेदेन भिदानोऽर्थनयः । अभेदको वा, अभेदरूपेण सर्व वस्तु इयति एति गच्छति इत्यर्थनयः | जयध. अ. पू. २७. ३. ऋजुसूत्रवचन विच्छेदोपलक्षितस्य वस्तुनः वाचकभेदेन भेदको व्यञ्जननयः । जयध. अ. पृ. २७. ४ ऋजुं प्रगुणं सूत्रयति तन्त्र यत इति ऋजुपूत्रः । स. सि. १,३३. सूत्रपातवट जुसूत्रः । यथा ऋजुः सूत्रपातस्तथा ऋजु प्रगुणं सूत्रयति तन्त्रयति ऋजुसूत्रः । त. रा. वा. १, ३३. ऋजुपूत्रं क्षणसि वस्तु सत्सूत्रयेहजु । प्राधान्येन गुणीभावाद् द्रव्यस्मानर्पणात्सतः ॥ त. श्लो. वा. १, ३३, ६१. ऋजु प्राञ्जलं (व्यक्तं ) वर्तमानक्षणमात्र सूत्रयतीत्युजपूत्रः । प्र. क. मा. पू. २०५. तत्र सूत्रनीतिः स्याच्छुद्धपर्यायसंश्रिता । नश्वरस्यैत्र भावस्य भावा स्थितिवियोगतः ।। अतीतानागताकारकालसंस्पर्शवर्जितम् । वर्तमानतया सर्व जुसूत्रेण सूयते ।। स. त. टी. पृ ३११-३१२. Jain Education International . For Private & Personal Use Only www.jainelibrary.org
SR No.001395
Book TitleShatkhandagama Pustak 01
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1939
Total Pages560
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy