________________
[१, १, १.
६२]
छक्खंडागमे जीवट्ठाणं ऋषिगिरिरैन्द्राशायां चतुरस्रो याम्यदिशि च वैभारः । विपुलगिरिनैऋत्यामुभौ त्रिकोणौ स्थिती तत्र ॥ ५३ ।। धनुराकारश्छिन्नो वारुणवायव्यसौम्यदिक्षु ततः ।
वृत्ताकृतिरैशान्यां पाण्डुः सर्वे कुशाप्रवृताः ।। ५४ ॥ एसो खेत्त-परिच्छेदो। तत्थ कालदो अत्थ-कत्ता परूविज्जदि -
इम्मिस्से वसप्पिणीए चउत्थ-समयस्स पच्छिमे भाए । चोत्तीस-वास-सेसे किंचि विसेसूणए संते ॥ ५५ ॥
पूर्व दिशामें चौकोर आकारवाला क्रागिरि नामका पर्वत है। दक्षिण दिशामें वैभार और नैऋत दिशामें विपुलाचल नामके पर्वत हैं। ये दोनों पर्वत त्रिकोण आकारवाले
पश्चिम, वायव्य और सौम्य दिशामें धनुषके आकारवाला फैला हुआ छिन्न नामका पर्वत है। ऐशान दिशामें पाण्डु नामका पर्वत है। ये सब पर्वत कुशके अग्रभागोंसे ढके
यह क्षेत्र परिच्छेद समझना चाहिये।
अब कालकी अपेक्षा अर्थकर्ताका निरूपण करते हैं
इस अवसर्पिणी कल्पकालके दुःषमा सुषमा नामके चौथे कालके पिछले भागमें कुछ कम चौतीस वर्ष बाकी रहने पर, वर्षके प्रथममास अर्थात् श्रावण मासमें, प्रथमपक्ष अर्थात्
पंचसेलणयरम्मि | विउलम्मि पञ्चदवरे वीरजिणी अट्ठकत्तारो॥ ति. प. १, ६५. ईरेइ विसेसेण क्खवेइ कम्माइं गमयइ सिव वा । गच्छइ य तेण वीरो स महं वीरी महावीरो ॥वि. भा. १०५५.
१ जयधवलाय भूगिरि ' इति पाठः । २ चउरस्सो पुवाए रिसिसेलो दाहिणाए वेभारो। इरिदिदिसाए विउलो दोणि तिकोणहिदायारा॥
ति.प. १,६६. ३ प्रतिषु · छिन्नोवा' इति पाठः।
४ धनुराकारश्चन्द्रो बारुणवायव्यसामविक्षु ततः । वृत्ताकृतिरीशाने पांडुः सर्वे कुशाग्रवृताः । जयध. अ. पू. ९. चावसरिच्छो छिण्णो वरुणाणिलसोमदिसविभागसु । ईसाणाए पंडुव बट्टो सब्वे कुसग्गपरियरणा ॥ ति.प. १, ६७. ऋषिपूवों गिरिस्तत्र चतुरस्रः सनिरः । दिग्गजेन्द्र इवेन्द्रस्य ककुभं भूषयत्यलम् ॥ वैभारो दक्षिणामाशां त्रिकोणाकृतिराश्रितः । दक्षिणापरदिङ्मध्यं विपुलश्च तदाकृतिः ॥ सज्यचापाकृतिस्तिस्रो दिशो व्याप्य बलाहकः । शोभते पाण्डको वृत्तः पूर्वोत्तरदिगन्तरे ॥ ह. पु. ३, ५३-५५.।
- ५ एस्थावसप्पिणीए चउत्थकालस्स चरिमभागम्मि । तेत्तीसवासअडमासपण्णरसदिवससेसम्मि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org