SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ३० महाधे सुखदुक्खं णगरविणासं देह ( देस ) विणासं जणपदविणासं अदिवुट्ठि अणावुट्ठीसुबुट्टि दुबुट्टी सुभिक्खं दुब्भिक्खं खेमाखेमं भयरोगं उभमं विब्भमं संभमं वत्तमाणाणं जीवाणं, णो अवत्तमाणाणं जीवाणं जाणदि । जहणणेण गाउदपुधत्तं । उक्कस्सेण जो जण धत्तस्स अन्तरादो, णो वहिद्धा । जहण्णेण दो तिष्णि भवगहणाणि, उक्कस्सेण सत्तभवग्गणाणि गदिरागदिं पदुप्पादेति । यह ऋजुमति मन:पर्ययज्ञान 'बत्तमाणाणं' - व्यक्तमनवाले ( संशय, विपर्यय, अनध्यवसायरहित मनयुक्त ) अन्य जीवोंके एवं अपने अथवा 'वत्तमाणाणं' ' - 'वर्तमान' जीवोंके, वर्तमानमें मनःस्थित त्रिकालसम्बन्धी पदार्थको जानता है । अतीत अथवा अनागत मनोगत पदार्थको यह ऋजुमति नहीं जानता है । यह वर्तमान अथवा व्यक्तमनवाले जीवोंके जीवन, मरण, लाभ, अलाभ, सुख, दुःख, नगर विनाश, देशविनाश, जनपद विनाश, अतिवृष्टि, अनावृष्टि, सुवृष्टि, दुर्वृष्टि, सुभिक्ष, दुर्भिक्ष, क्षेम, अक्षेम, भय, रोग, उद्भ्रम, विभ्रम तथा सम्भ्रमको जानता है । यह ऋजुमति जघन्यसे कोसपृथक्त्व, उत्कृष्टसे योजनपृथक्त्वके भीतर जानता है । बाहर नहीं जानता है । कालकी अपेक्षा जघन्यसे दो तीन भव, उत्कृष्टसे सात आठ भव ग्रहणसम्बन्धी गति-आगतिका प्रतिपादन करता है । १. " चतुर्गोपुरान्वितं नगरम् | अंगवंगकलिंगमगधादओ देसा णाम । देसस्स एगदेसो जणवओ णाम जहा सूरसेकासिगांधारआवंति आदओ । सस्यसम्पादिका वृष्टिः सुवृष्टिः । सालीवोहीजवगोधूमादिघाणाणं सुहत्तं सुविखं णाम । अरादीणामभावो खेमं णाम । परचक्कागमादओ भयं णाम ।" - ध० टी०, प० १२९६ । २. उद्धृतमिदम्-" आगमे ह्युक्तं मनसा मनः परिच्छिद्य परेषां संज्ञादीन् जानातीति ।" त० राज० पृ० ५८ । "मणेण माणसं पडिविदइत्ता परेसि सण्णा-सदि- मदि चिता जीविद मरणं लाहालाहं सुहृदुक्खं णयरविणासं देसविणासं जणवयविणासं खेडविणासं, कव्वडविणासं, मडवविणासं, पट्टणविणासं दोणमुहविणासणं अडवुट्टि अणावुट्ठि-सुवुट्टि-दुवुट्ठि-सुभिक्खं दुभिक्खं खेमाखेम-भयरोगकालसंजुत्ते अत्थे विजाणदि । " - घण्टी, प० १२५८ । "मणेण मदिणाणेण । कधं मदिणाणस्स मणववएसो ? कज्जे कारणोवयारादो । मणम्मि भवं लिंग माणसं । अथवा मणो चेव माणसो, पडित्रिदत्ता घेत्तूण पच्छा मणपज्जवणाणेण जाणदि । मदिणाणेण परेसि मणं घेत्तूण चैव मणपज्जवणाणेण मणम्मि ट्ठिदमत्थं जाणदि त्ति भणिदं होदि । एसो नियमो ण बिउलम इस्स, अचितिदाणं पि अद्वाणं विसईकरणादो" - ध० टी० । ३. "व्यक्तमनसां जीवानामर्थ जानाति, नाव्यक्तमनसाम् । व्यक्तः स्फुटीकृतोऽर्थश्चिन्तया सुनिर्वर्तितो यैस्ते जीवा व्यक्तमनसस्तैरर्थं चिन्तितं ऋजुमतिर्जानाति नेतरैः । " -त० रा०,पृ० ५८ । ४. "बट्टमाण भवग्गहणेण विणा दोण्णि, तेण सह तीणि भवग्गहणाणि जाणदिति । -ध० टी० | धवला टीकामें वीरसेन स्वामी उपरोक्त दोनों दृष्टियोंका समन्वय करते हुए लिखते हैं- "व्यक्तं निष्पन्तं संशयविपर्ययानध्यवसायरहितं मनः येषां ते व्यक्तमनसः तेषां व्यक्तमनसां जीवानां परेषामात्मनश्च सम्बन्धि वस्त्वन्तरं जानाति नाव्यक्तमनसां जीवानां सम्बन्धि वस्त्वन्तरम्, तत्र तस्य सामर्थ्याभावात् । अथवा वर्तमानानां जीवानां वर्तमानमनोगतं त्रिकाल सम्बन्धिनमर्थं जानाति, नातीतानागतमनोविषयमिति ।"-ध० टी०, प० १२६६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001388
Book TitleMahabandho Part 1
Original Sutra AuthorBhutbali
AuthorSumeruchand Diwakar Shastri
PublisherBharatiya Gyanpith
Publication Year1998
Total Pages520
LanguageHindi, Prakrit
ClassificationBook_Devnagari & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy