________________
सिरिसोमप्पहसूरि - विरइयं
तितिक्खिऊण तिक्ख- दुक्ख - लक्खाइं कह वि पत्ता सालूराभिहाणग्गामे दालिद्दोवद्दुयस्स दाणाभिहाणस्स कुडुंबिणो मंदिरे दोहग्ग- कलुसियमित्थीभावं, जोव्वणारूढा परिणीय मित्ता चेव परिचत्ता भत्तुणा, "वेरग्गोवगया पवन्ना तावसी-वयं, काऊण कट्ठाणुद्वाणं मया समाणी समुपपन्ना खुद्दवंतरी, सरोवरासन्न -रन्न -प्पएसे सुदंसणं देविं दहूण कीलमाण संजाओ तीए पुव्वभवब्भासवसेण मच्छरो । तओ उक्खिविऊण पक्खित्ता तीए भीमाडवीए देवी | महाराय ! तुमं पि तुरंगमेण अवहराविऊण नीओ पउमसरासन्नं रन्नं २४ । निरुवमंगचं गत्तणगुणावलीयण- परव्वसाए विसय- सुह - सेवणत्थं च पत्थिओ तुमं, न पडिवन्नं तए तव्वयणं । ता महाराय ! धन्नो तुमं जस्सेरिसी परिस्थिपत्थणा परम्मुहा सेमुही ।
७४
एएण कारणेणं भूय- पिसायाइ-वंतर - गणेण । खुद्देण वि विद्दविडं न सक्किओ तुममरन्नम्मि ||४३६||
किं च विसेस - महब्भुदय-लाभ -संजाय-चित्त-संतोसो | रज्ज -परिब्भट्ठो वि हु पुणो वि पत्तो सि रज्जसिरिं ||४३७|| देवी सुदंसणा विहु सलाहणिज्जा न कस्स जियलोए ? | जीए तणं व गणिओ पत्थितो पत्थिवो सीहो ||४३८|| जं पालियमकलंकं सीलं सयलोवसग्ग-निग्गहणं । ते इमीए जाया मणवंछिय-"सोक्ख - संपत्ती ||४३१|| इय एकस्स वि सीलव्वयस्स मुणिउं अणप्प-माहप्पं । सेस - वसु वि जत्तो कायव्वो कुसल कामे ||४४० अह पुव्व-भवं सोउं दोहिं वि संजाय - जाइसरणेहिं । सिरि- विजयसेण-रन्ना देवीए सुदंसणाए य ||४४१|| भणियं भयवं ! तुब्भेहिं अक्खियं जं इमं तयं सच्चं । कर-कमल- कलिय-मुत्ताहलं व जायं पयमहं ||४४२ || एत्थंतरम्मि भणियं संविग्गमणेण अवसरं लहिउं । मणिचूड - खेयरेणं भयवं ! न विरुद्ध - वित्तीए ||४४३ || वहियपुव्वा एसा पुव्व-भवम्मि वि सुदंसणादेवी । एइए वंतरीए तो से अनिमित्तओ कोवो ||४४४||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org