SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ सुमइनाह-चरियं ७३ चलण-पक्खालण-जलेण सिच्चइ इमो ता पवज्जए चेयनं, अन्नहा मरइ त्ति । तज्जणणीए पक्खालिया भद्दाए चलणा, सित्तो तेण जलेण नंदणो, उम्मीलिय-लोयणो पवनो चेयन्नं ! जणणीए कहिय-वुत्तंतो भद्दाए चलणेसु लग्गिऊण जंपिउं पवत्तो खमसु महासइ ! एक्वं अवराहं मजा दीण-वयणस्स । दिहो तुज्झ पभावो पुणो वि एवं न काहामि ||४३३|| अओ परं मे तुम भइणी ता कहसु किं करेमि ? | तीए वुत्तंपडिवन्न-बंधुणो सत्थवाहस्स मं अप्पेसु । विगय-बंधणो आणिओ सत्थवाहो, भणिओ चोरवइणा- जहा इमा ते बहिणी तहा ममावि । कहिओ निय-वुतंतो । ता गिण्हह इमं महासई निय-विहवं च । सम्माणिऊण विसज्जिओ सो, चलिओ भद्दा-समेओ । __ इओ य जाओ पउण-सरीरो दत्तो | पुढो अणेण परियणो– कहिं भद्द ? त्ति । पव्वाइया-वुत्तंत-कहण-पुव्वं कहियं तेण निव्वासिय त्ति । अणेण वुत्तं- अजुत्तं कयं । जओ अमयाओ वि होज्ज विसं जलण-कणे ससहरो वि मिल्हेज्ज। तीए महासईए दुच्चरियमिणं न संभवइ ||४३४|| एत्थंतरे डक्का उक्वड-विसेण सप्पेण पउमा मुक्ला जीविएण । . संजाय-पच्छायावाए पव्वाइयाए वुत्तो दत्तो "पावु अपावह माणुसह जो चिंतेइ दुरप्पु । इह लोइ वि तं तसु पडइ जिंव तुह भज्जह सप्पु" ||४३५।। दत्तण भणियं- कहमेयं ति ? | कहिओ तीए जहडिओ सव्ववुत्तंतो | 'भई घेत्तूण गेहे पविसामि' त्ति कयपइब्नो निग्गओ दत्तो । मिलिओ धणधम्मस्स । तेणावि "अयगर-चोराहिव-वुत्तंत-कहण-पुव्वं महासइ ति पसंसिऊण समप्पिया भद्दा । चेत्तूण तं पत्तो दत्तो कुसउरं, दोवि सविसेस-धम्मपराणि परिपालिऊण जीवियं पज्जंते समाहिणा कालं काऊण सोहम्म-देवलोए देवत्तं पत्ताणि । __तत्तो चूओ समाणो दत्त-जीवो महाराय । तुमं समुप्पन्नो । भद्दाजीवो पूण सुदंसणादेवी जाया । जा उण पउमा सा अदृज्झाणोवगया मरिऊण समुप्पन्ना नाणाविहासु हीण-तिरिक्ख-जोणीसु । तत्थ वि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy