SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सुमइनाह-चरियं देवस्स विसे सऽब्भुदय-लाभेण होयव्वं, न य अतुलबल -परक्कमो केसरिमित्तेण धरिसिउं पारीयइ देवो । जं पण अरनगयाए वंतरीए जंपियं तमन्न हा वि संभाविज्जइ । खुद्दपगइणो. वंतरा किं न असमंजसमायरंति ? ता धीरत्तमवलंबिऊण पडिवालेह केत्तियं पि कालं । एत्थं तरम्मि पत्तो राया नयरं, जं च नरिंदागमणुप्पन्न-पमोएण पहसंतं व पासाय-परंपराणं सरयब्भ-संदब्भ-सुब्भ-कंतीहिं, पणच्चमाणं पिव पवणुद्धय-"धयवडघाएहिं, मंगलुग्गार-मुहलं व धयग्ग-लग्गवग्गंत-कणय-किंकिणी-कलरवेणं, विम्हय-वसुप्फुल्ल-लोयणेण लोएण पलोइज्जमाणो विमाणाओ अवयरिऊण राया निसल्लो सीहासणे, मणिचूडो सुदंसणादेवी वि उचियासणेसु उवविहा, पणमिओ परमप्पमोयवस-विसप्पमाण-माणसे ण सेणावइ-सामंत-मंति-से हिप्पमुहमहायणेण, रन्ना वि संभासिओ जहोचियं सव्वलोओ । पायवडिएण तेणं वुत्तमिमं देव ! कत्थ तुब्भेहिं । एत्तिय-दिणाइं गमियाइं कहह अइकोउगं अम्ह ||३३०।। अम्हेहिं ताव तुम्हे अडवीए गवेसियाओ सव्वत्थ । दिहा परं न कत्थ वि केवलमेक्का करुणसइं ||३३१।। रुयमाणी रमणी तत्थ दिहिविसयं समागया अम्ह । पुहा य सा किमेवं भद्दे ! रोयसि तुममरब्ने ? ||३३२|| तो तीए असंबद्धं भणियं तं जं न सोउमवि सक्तुं । तत्तो सविसेसं सोय-परिगया आगया नयरं ||३३३।। नयरस्स समग्गस्स य जाओ सो कोइ चित्त-संतावो । जं सक्को वि न सक्कइ कहिउं किं पुण "जणो सेसो ? ||३३४|| इच्चाइ-सव्वमावेइऊण भणियं पहाण-लोएण | संपइ निय-चरिय-कहा-कहणेण अणुग्गहं कुणह ।।३३५!। अह अप्प-चरिय-कित्तण-लज्जोणय-कंधरे धरणिनाहे । मणिचूडेण असेसो सिहो नरनाह-वुत्तंतो ||३३६|| तओ विम्हय-रसावहिय-हियएण पयंपियं पहाण- लो एणअणन्न-सामन्न-पुन्नपब्भार-भायणं देवो निय-गुण-माहप्प-संपज्जमाणमणवंछियत्थो सुविणे वि न वसणेहि अक्वमिज्जइ । जओ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001386
Book TitleSumainahchariyam
Original Sutra AuthorSomprabhacharya
AuthorRamniklal M Shah, Nagin J Shah
PublisherPrakrit Text Society Ahmedabad
Publication Year2004
Total Pages540
LanguagePrakrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy