________________
દર
संखपुराभिमुहं ।
अह संखपुरे तम्मि समयम्मि नरनाहह - विरह - विहुरस्स लोयस्स महावसणं जं जायं तं निसामेह । तहाहि— तुरगावहरिए रायम्मि अणुमग्गलग्गं पहावियं पहाण - सामंत - सेणावइ - सुहड - संकिन्नं सेन्नं । पयहं रन्नो गवेसणाए सुन्नारन्नम्मि इओ तओ परिब्भमंतं भूवइणो पउत्तिमित्तं पि अपावमाणं मणम्मि महंत संतावमुव्वहंतं तं पत्तं पउमसर-समीववत्तितमालतरु- निउंजं, तत्थ य दिहि - " गोयरमुवगया एगा इत्थिगा करुणसरेण रूयमाणी, पुट्ठा य भद्दे ! का तुमं ? कीस वा सुन्नारन्नगया एवं रोयसि ? | तीए भणियं - वणदेवया हं, जं पुण रोइयव्व-कारणं तं
सुणह—
सिरिसोमप्पहसूरि - विरइयं
'एत्थ अइक्कंत - दिवसे कत्तो वि समागओ मणहर-नेवच्छ सच्छायकायच्छवी, अच्चंत सुंदरागारो, गरुयसत्ती, रायलक्खणाणुगओ एगो पुरिसो । सो य एयम्मि सरोवरे जल- मज्जणं काऊण छुहा - किलंतो कंदमूल-फल-पलोयणत्थं पयट्टो, "तो एयस्स पुरिसरयणस्स देव्व - दुव्वारवावार - वसा विसम-दसंगयस्स करेमि उवयारं ति चिंतिऊण पत्ता [हं] कणयसेल-तल - परिडिय - कप्पतरु-फलाणयण-निमित्तं । घेत्तूण ताणि जाव समागच्छामि ताव सो महाणुभावो कुडिल- दाढा - कडप्प-कप्परियकाओ कयंतेणेव अमुणियागमेण पंचाणणेण पंचत्तमुवणीओ । तओ हं तम्मरण - दुक्ख - दूमिय-मणा हा ! मए मंदभग्गाए न कयमेयस्स किं पि उचियं, हा ! मह वणमुवागओ इमो मरणमणुप्पत्ती त्ति संतप्पमाणा एवं रोएमि' |
इमं च सोच्चा" अच्चंत - सोग-संरंभ-निब्भरं सेनं समागयं नियनयरं । तओ विन्नाय - वुत्तंतो मिलिओ नयर - लोगो, बहुप्पयारं पलवमाणं मरणमुवद्वियं अंतेउरं । उग्गीरिय - निक्किव - किवाणिणो अप्पाणं हणंता कट्ठेण निसिद्धा वेलावित्तया, सोगावेग-संगलंतंसु - जलाविल-लोयणो पायालं पविसिउकामो व्व हेट्ठामुही ठिओ रायलोओ । परिचत्तं बालेहिं पि पाण- भोयणं । एवं असमंजसे पयट्टे समग्ग-नयरम्मि मइसागर - मंतिणा भणियं- 'भो भो ! किमेवमाउलत्तणं कीरइ ? जओ अज्ज मए पच्चूसे चेव सुविणम्मि समुत्तुंग सेल- सिहर- समारूढो समहिय तेयसा जलंतो दिडो देवों, तओ सुविणाणुमाणेण एवं संभावेमि जहा कुसलसालिणो
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org